वांछित मन्त्र चुनें

मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती । सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ॥

अंग्रेज़ी लिप्यंतरण

mā vidan paripanthino ya āsīdanti dampatī | sugebhir durgam atītām apa drāntv arātayaḥ ||

पद पाठ

मा । वि॒द॒न् । प॒रि॒ऽप॒न्थिनः॑ । ये । आ॒सीत् । अ॒न्ति॒ । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सु॒ऽगेभिः॑ । दुः॒ऽगम् । अति॑ । इ॒ता॒म् । अप॑ । द्रा॒न्तु॒ । अरा॑तयः ॥ १०.८५.३२

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:32 | अष्टक:8» अध्याय:3» वर्ग:26» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:32


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दम्पती) वधू और वर को, पतिपत्नी को (ये) जो रोग (आसीदन्ति) आक्रमण करते हैं (परिपन्थिनः) चोरों के समान गुप्तरूप में हुए (मा विदन्) न प्राप्त हों (सुगेभिः) सुखप्रद आचरणों के द्वारा (दुर्गम्-अतीताम्) उनका दुःखप्रद कारण दूर हो जाए (अरातयः) न देनेवाले किन्तु रस रक्तादि के लेने-शोषण करनेवाले रोग (अप द्रान्तु) दूर हो जाएँ ॥३२॥
भावार्थभाषाः - गृहस्थ में पति-पत्नी को गुप्तरोग घेर लेते हैं, उनके मूलकारण को जान करके सदाचरणों से दूर करना चाहिए, अन्यथा वे शरीर के रस-रक्तादि धातुओं को नष्ट कर डालेंगे ॥३२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दम्पती ये-आसीदन्ति) भार्यापती वधूवरौ प्रति ये-आक्रामन्ति (परिपन्थिनः) पर्यवस्थातारश्चौरा इव रोगाः (मा विदन्) न प्राप्नुयुः (सुगेभिः-दुर्गम्-अतीताम्) सुखप्रदैराचरणैर्दुःखप्रदं कारणं परिगच्छतां (अरातयः-अपद्रान्तु) न दातारोऽपि तु रसरक्तादीनां ग्रहीतारः शोषयितारस्ते रोगा दूरं गच्छन्तु ॥३२॥