वांछित मन्त्र चुनें

अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानाम् । उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूया॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकामे ॥

अंग्रेज़ी लिप्यंतरण

apaśyaṁ tvā manasā dīdhyānāṁ svāyāṁ tanū ṛtvye nādhamānām | upa mām uccā yuvatir babhūyāḥ pra jāyasva prajayā putrakāme ||

पद पाठ

अप॑श्यम् । त्वा॒ । मन॑सा । दीध्या॑नाम् । स्वाया॑म् । त॒नू इति॑ । ऋत्व्ये॑ । नाध॑मानाम् । उप॑ । माम् । उ॒च्चा । यु॒व॒तिः । ब॒भू॒याः॒ । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒म॒ ॥ १०.१८३.२

ऋग्वेद » मण्डल:10» सूक्त:183» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:41» मन्त्र:2 | मण्डल:10» अनुवाक:12» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (स्वायां तनू) हे देवि ! अपने शरीर में (ऋत्व्ये) ऋतुकाल पर (नाधमानाम्) गृहस्थधर्म की याचना करती हुई को (मनसा दीध्यानाम्) अपने मन से दीप्यमान तेजस्विनी को (त्वा-अपश्यम्) मैं पुरुष तुझे देखता हूँ (माम्-उप) मेरे समीप (उच्चा युवतिः-बभूयाः) आदर पाई हुई तू युवती हो, बनी रह (पुत्रकामे) हे पुत्रों को चाहनेवाली ! (प्रजया-प्रजायस्व) सन्तति से प्रजा के लक्ष्य से सन्तान उत्पन्न कर ॥२॥
भावार्थभाषाः - विवाहसम्बन्धी वधू के प्रस्ताव को वर स्वीकार करे, यौवनसम्पन्न तेजस्विनी वधू के साथ विवाह करना चाहिये, विवाह सन्तानोत्पत्ति के लिए करने का आदेश है तथा गृहस्थधर्म ऋतुकाल में किया जाना चाहिए, अन्यथा नहीं ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (स्वायां तनू-ऋत्व्ये नाधमानाम्) स्वकीये शरीरे ऋतुकाले गार्हस्थ्यं याचमानाम् (मनसा दीध्यानां त्वाम्-अपश्यम्) स्वमनसा दीप्यमानां तेजस्विनीमहं पुरुषः पश्यामि (माम्-उप-उच्चा युवतिः-बभूयाः) माम्-उप, मम समीपं खलूच्चा आदृता युवतिर्भूयाः “श्लुश्छान्दसः” आशिषि लिङि (पुत्रकामे प्रजया प्रजायस्व) सन्ततिं कामयमाने त्वं प्रजारूपेण प्रजनय ॥२॥