वांछित मन्त्र चुनें

सचा॒योरिन्द्र॒श्चर्कृ॑ष॒ आँ उ॑पान॒सः स॑प॒र्यन् । न॒दयो॒र्विव्र॑तयो॒: शूर॒ इन्द्र॑: ॥

अंग्रेज़ी लिप्यंतरण

sacāyor indraś carkṛṣa ām̐ upānasaḥ saparyan | nadayor vivratayoḥ śūra indraḥ ||

पद पाठ

सचा॑ । आ॒योः । इन्द्रः॑ । चर्कृ॑षे । आ । उ॒पा॒न॒सः । स॒प॒र्यन् । न॒दयोः॑ । विऽव्र॑तयोः । शूरः॑ । इन्द्रः॑ ॥ १०.१०५.४

ऋग्वेद » मण्डल:10» सूक्त:105» मन्त्र:4 | अष्टक:8» अध्याय:5» वर्ग:26» मन्त्र:4 | मण्डल:10» अनुवाक:9» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः) ऐश्वर्यवान् परमात्मा (आयोः) स्तुति करनेवाले मनुष्य का (उपानसः) प्राणवाले आत्मा का समीपवर्ती (सपर्यन्) सेवन किया जाता हुआ (चर्कृषे) पुनः-पुनः दोषशोधन के लिये (विव्रतयोः) विविध कर्मवाले (नदयोः) अध्यात्मज्ञान के वक्ता श्रोताओं का (शूरः) प्रगतिप्रद (इन्द्रः) परमात्मा है ॥४॥
भावार्थभाषाः - स्तुति करनेवाले जन का परमात्मा समीपवर्ती है तथा उसके दिए वेद के वक्ता श्रोता मनुष्यों के दोषों का पुनः-पुनः शोधन करने के लिए जो यात्न करते हैं, उनको भी प्रगति देनेवाला है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः) ऐश्वर्यवान् परमात्मा (आयोः) स्तोतुर्मनुष्यस्य “आयुर्मनुष्यनाम” [निघ० २।३] (उपानसः) अनसः समीपः प्राणवत आत्मनः समीपं वर्त्तमानः (सपर्यन्) सेव्यमानः सन् “कर्मणि कर्तृप्रत्ययः’ (चर्कृषे) पुनः-पुनः दोषशोधनाय (विव्रतयोः-नदयोः) विविधकर्मवतोः-अध्यात्मज्ञानस्योपदेशकश्रोत्रोः (शूरः-इन्द्रः) प्रगतिप्रदः “शूरः शक्तेर्गतिकर्मणः” [निरु० ३।१३] परमात्माऽस्ति ॥४॥