ADVANCE SEARCH

Founded Results

  • We found 2 references of स्यामा in Rigveda
  • We found 24 references of स्यामा in Atharvaveda
About 26 references of स्यामा Page 1 of 2

Rigveda/3/30/18

Devata: इन्द्र: Rishi: गोपवन आत्रेयः सप्तवध्रिर्वा Chhanda: भुरिक्पङ्क्ति Swara: पञ्चमः

स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः। रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान्॥


Rigveda/7/40/1

Devata: विश्वेदेवा: Rishi: वसिष्ठः Chhanda: पङ्क्तिः Swara: पञ्चमः

ओ श्रुष्टिर्विदथ्या३ समेतु प्रति स्तोमं दधीमहि तुराणाम्। यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥१॥


Atharvaveda/5/24/1

Devata: सविता Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

सविता प्रसवानामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां। चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/2

Devata: अग्निः Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

अग्निर्वनस्पतीनामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/3

Devata: द्यावापथिवी Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

द्यावापृथिवी दातॄणामधिपत्नी स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/4

Devata: वरुणः Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

वरुणोऽपामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/5

Devata: मित्रावरुणौ Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

मित्रावरुणौ वृष्ट्याधिपती तौ मावताम्। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/6

Devata: मरुद्गणः Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

मरुतः पर्वतानामधिपतयस्ते मावन्तु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/7

Devata: सोमः Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

सोमो वीरुधामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/8

Devata: वायुः Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

वायुरन्तरिक्षस्याधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/9

Devata: सूर्यः Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

सूर्यश्चक्षुषामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/10

Devata: चन्द्रमाः Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

चन्द्रमा नक्षत्राणामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/11

Devata: इन्द्रः Rishi: अथर्वा Chhanda: शक्वरी Swara: ब्रह्मकर्म सूक्त

इन्द्रो दिवोऽधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/12

Devata: मरुत्पिता Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

मरुतां पिता पशूनामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/13

Devata: मृत्युः Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

मृत्युः प्रजानामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/14

Devata: यमः Rishi: अथर्वा Chhanda: अतिशक्वरी Swara: ब्रह्मकर्म सूक्त

यमः पितॄणामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/15

Devata: पितरगणः Rishi: अथर्वा Chhanda: त्रिपदा भुरिग्जगती Swara: ब्रह्मकर्म सूक्त

पितरः परे ते मावन्तु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/16

Devata: तताः पितरगणः Rishi: अथर्वा Chhanda: त्रिपदा भुरिग्जगती Swara: ब्रह्मकर्म सूक्त

तता अवरे ते मावन्तु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/17

Devata: तता महापितरगणः Rishi: अथर्वा Chhanda: त्रिपदा विराट्शक्वरी Swara: ब्रह्मकर्म सूक्त

ततस्ततामहास्ते मावन्तु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/7/20/6

Devata: अनुमतिः Rishi: ब्रह्मा Chhanda: अतिशाक्वरगर्भा जगती Swara: अनुमति सूक्त

अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति। तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥