Go To Mantra
Select by Archik

इ꣡न्द्र꣢ ज꣣ठ꣢रं꣣ न꣢व्यं꣣ न꣢ पृ꣣ण꣢स्व꣣ म꣡धो꣢र्दि꣣वो꣢ न । अ꣣स्य꣢ सु꣣त꣢स्य꣣ स्वा꣢꣫३र्नो꣡प꣢ त्वा꣣ म꣡दाः꣢ सु꣣वा꣡चो꣢ अस्थुः ॥९५३॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न । अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः ॥९५३॥

Mantra Audio
Pad Path

इ꣡न्द्र꣢꣯ । ज꣣ठ꣡र꣢म् । न꣡व्य꣢꣯म् । न । पृ꣣ण꣡स्व꣢ । म꣡धोः꣢꣯ । दि꣣वः꣢ । न । अ꣣स्य꣢ । सु꣣त꣡स्य꣢ । स्वः꣢ । न । उ꣡प꣢꣯ । त्वा꣣ । म꣡दाः꣢꣯ । सु꣣वा꣡चः꣢ । सु꣣ । वा꣡चः꣢꣯ । अ꣣स्थुः ॥९५३॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 953 | (Kauthum) 3 » 1 » 22 » 2 | (Ranayaniya) 5 » 6 » 7 » 2