Go To Mantra
Select by Archik

अ꣣सौ꣡ या सेना꣢꣯ मरुतः꣣ प꣡रे꣢षाम꣣भ्ये꣡ति꣢ न꣣ ओ꣡ज꣢सा꣣ स्प꣡र्ध꣢माना । तां꣡ गू꣢हत꣣ त꣢म꣣सा꣡प꣢व्रतेन꣣ य꣢थै꣣ते꣡षा꣢म꣣न्यो꣢ अ꣣न्यं꣢꣫ न जा꣣ना꣢त् ॥१८६०॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना । तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात् ॥१८६०॥

Mantra Audio
Pad Path

अ꣣सौ꣢ । या । से꣡ना꣢꣯ । म꣣रुतः । प꣡रे꣢꣯षाम् । अ꣣भ्ये꣡ति꣢ । अ꣣भि । ए꣡ति꣢꣯ । नः꣣ । ओ꣡ज꣢꣯सा । स्प꣡र्ध꣢꣯माना । ताम् । गू꣣हत । त꣡म꣢꣯सा । अ꣡प꣢꣯व्रतेन । अ꣡प꣢꣯ । व्र꣣तेन । य꣡था꣢꣯ । ए꣣ते꣡षा꣢म् । अ꣣न्यः꣢ । अ꣣न् । यः꣢ । अ꣣न्य꣢म् । अ꣣न् । य꣢म् । न । जा꣣ना꣢त् ॥१८६०॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1860 | (Kauthum) 9 » 3 » 4 » 3 | (Ranayaniya) 21 » 1 » 4 » 3