Go To Mantra
Select by Archik

ब꣣लविज्ञायः꣡ स्थवि꣢꣯रः꣣ प्र꣡वी꣢रः꣣ स꣡ह꣢स्वान्वा꣣जी꣡ सह꣢꣯मान उ꣣ग्रः꣢ । अ꣣भि꣡वी꣢रो अ꣣भि꣡स꣢त्वा सहो꣣जा꣡ जैत्र꣢꣯मिन्द्र꣣ र꣢थ꣣मा꣡ ति꣢ष्ठ गो꣣वि꣢त् ॥१८५३॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः । अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥१८५३॥

Mantra Audio
Pad Path

ब꣣लविज्ञायः꣢ । ब꣣ल । विज्ञायः꣢ । स्थ꣡वि꣢꣯रः । स्थ । वि꣣रः । प्र꣡वी꣢꣯रः । प्र । वी꣣रः । स꣡ह꣢꣯स्वान् । वा꣣जी꣢ । स꣡ह꣢꣯मानः । उ꣣ग्रः꣢ । अ꣣भि꣡वी꣢रः । अ꣣भि꣢ । वी꣢रः । अभि꣣स꣢त्वा । अ꣡भि꣢ । स꣣त्वा । सहोजाः꣢ । स꣣हः । जाः꣢ । जै꣡त्र꣢꣯म् । इ꣣न्द्र । र꣡थ꣢꣯म् । आ । ति꣣ष्ठ । गोवि꣢त् । गो꣣ । वित् ॥१८५३॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1853 | (Kauthum) 9 » 3 » 2 » 2 | (Ranayaniya) 21 » 1 » 2 » 2