Go To Mantra
Select by Archik

रे꣣वा꣢꣫ꣳ इद्रे꣣व꣡त꣢ स्तो꣣ता꣡ स्यात् त्वाव꣢꣯तो म꣣घो꣡नः꣢ । प्रे꣡दु꣢ हरिवः सु꣣त꣡स्य꣢ ॥१८०४॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

रेवाꣳ इद्रेवत स्तोता स्यात् त्वावतो मघोनः । प्रेदु हरिवः सुतस्य ॥१८०४॥

Mantra Audio
Pad Path

रे꣣वा꣢न् । इत् । रे꣣व꣡तः꣢ । स्तो꣣ता꣢ । स्यात् । त्वा꣡व꣢꣯तः । म꣣घो꣢नः꣢ । प्र । इत् । उ꣣ । हरिवः । सुत꣡स्य꣢ ॥१८०४॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1804 | (Kauthum) 9 » 1 » 15 » 1 | (Ranayaniya) 20 » 4 » 2 » 1