Go To Mantra
Select by Archik

म꣡न्द꣢न्तु त्वा मघवन्नि꣣न्द्रे꣡न्द꣢वो राधो꣣दे꣡या꣢य सुन्व꣣ते꣢ । आ꣣मु꣢ष्या꣣ सो꣡म꣢मपिबश्च꣣मू꣢ सु꣣तं꣢꣫ ज्येष्ठं꣣ त꣡द्द꣢धिषे꣣ स꣡हः꣢ ॥१७२२॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते । आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥१७२२॥

Mantra Audio
Pad Path

म꣡न्द꣢꣯न्तु । त्वा꣣ । मघवन् । इन्द्र । इ꣡न्द꣢꣯वः । रा꣣धोदे꣡या꣢य । रा꣣धः । दे꣡या꣢꣯य । सु꣣न्वते꣢ । आ꣣मु꣡ष्य꣢ । आ꣣ । मु꣡ष्य꣢꣯ । सो꣡म꣢꣯म् । अ꣡पिबः । चमू꣡इति꣢ । सु꣣त꣢म् । ज्ये꣡ष्ठ꣢꣯म् । तत् । द꣣धिषे । स꣡हः꣢꣯ ॥१७२२॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1722 | (Kauthum) 8 » 3 » 4 » 2 | (Ranayaniya) 19 » 1 » 4 » 2