Go To Mantra
Select by Archik

वि꣣शो꣡वि꣢शो वो꣣ अ꣡ति꣢थिं वाज꣣य꣡न्तः꣢ पुरुप्रि꣣य꣢म् । अ꣣ग्निं꣢ वो꣣ दु꣢र्यं꣣ व꣡च꣢ स्तु꣣षे꣢ शू꣣ष꣢स्य꣣ म꣡न्म꣢भिः ॥१५६४॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥१५६४॥

Mantra Audio
Pad Path

वि꣣शो꣡वि꣢शः । वि꣣शः꣢ । वि꣣शः । वः । अ꣡ति꣢꣯थिम् । वा꣣जय꣡न्तः꣢ । पु꣣रु । प्रिय꣢म् । पु꣣रु । प्रिय꣢म् । अ꣣ग्नि꣢म् । वः꣣ । दु꣡र्य꣢꣯म् । दुः । य꣣म् । व꣡चः꣢꣯ । स्तु꣢षे꣢ । शू꣣ष꣡स्य꣢ । म꣡न्म꣢꣯भिः ॥१५६४॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1564 | (Kauthum) 7 » 2 » 12 » 1 | (Ranayaniya) 15 » 4 » 1 » 1