Go To Mantra
Select by Archik

त्वं꣡ वरु꣢꣯ण उ꣣त꣢ मि꣣त्रो꣡ अ꣢ग्ने꣣ त्वां꣡ व꣢र्धन्ति म꣣ति꣢भि꣣र्व꣡सि꣢ष्ठाः । त्वे꣡ वसु꣢꣯ सुषण꣣ना꣡नि꣢ सन्तु यू꣣यं꣡ पा꣢त स्व꣣स्ति꣢भिः꣣ स꣡दा꣢ नः ॥१३०६॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः । त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥१३०६॥

Mantra Audio
Pad Path

त्वम् । व꣡रु꣢꣯णः । उ꣣त꣢ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣ग्ने । त्वा꣢म् । व꣣र्धन्ति । मति꣡भिः꣢ । व꣡सि꣢꣯ष्ठाः । त्वे꣢꣯ । इ꣢ति । व꣡सु꣢꣯ । सु꣣षणना꣡नि꣢ । सु꣣ । सनना꣡नि꣢ । स꣣न्तु । यूय꣢म् । पा꣣त । स्वस्ति꣡भिः꣢ । सु꣣ । अस्ति꣡भिः꣢ । स꣡दा꣢꣯ । नः ॥१३०६॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1306 | (Kauthum) 5 » 2 » 9 » 3 | (Ranayaniya) 10 » 8 » 1 » 3