Go To Mantra

इन्दु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन्त्स॒हस्र॑धारः पवते॒ मदा॑य । नृभि॒: स्तवा॑नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं॑ मह॒ते सौभ॑गाय ॥

English Transliteration

indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya | nṛbhiḥ stavāno anu dhāma pūrvam agann indram mahate saubhagāya ||

Pad Path

इन्दुः॑ । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒यन् । स॒हस्र॑ऽधारः । प॒व॒ते॒ । मदा॑य । नृऽभिः॑ । स्तवा॑नः । अनु॑ । धाम॑ । पूर्व॑म् । अग॑न् । इन्द्र॑म् । म॒ह॒ते । सौभ॑गाय ॥ ९.९७.५

Rigveda » Mandal:9» Sukta:97» Mantra:5 | Ashtak:7» Adhyay:4» Varga:11» Mantra:5 | Mandal:9» Anuvak:6» Mantra:5


Reads times

ARYAMUNI

Word-Meaning: - (इन्दुः) कर्म्मयोगी विद्वान् (देवानाम्) विद्वानों के (उपसख्यम्) मैत्रीभाव को (आयन्) प्राप्त होता हुआ (मदाय) आनन्द के लिये (पवते) सबको पवित्र करता है। वह कर्म्मयोगी (सहस्रधारः) अनन्त प्रकार की शक्तियें रखता हुआ (महते सौभागाय) बड़े सौभाग्य के लिये (इन्द्रं) ऐश्वर्य्य को (अगन्) प्राप्त होता हुआ (पूर्वं, धाम) सर्वोपरि धाम बनाता है ॥५॥
Connotation: - जिन पुरुषों के मध्य में एक भी कर्मयोगी होता है, वह सबको उद्योगी बनाकर पवित्र बना देता है ॥५॥
Reads times

ARYAMUNI

Word-Meaning: - (इन्दुः) कर्मयोगी (देवानां) विदुषां (उपसख्यं) मैत्रीभावं (आयन्) प्राप्नुवन् (मदाय) आनन्दाय (पवते) सर्वान् पावयति, स कर्मयोगी (सहस्रधारः) अनन्तशक्तिधारकः (महते, सौभगाय) महासौभाग्याय (इन्द्रं) ऐश्वर्यं (अगन्) प्राप्नुवन् (नृभिः, स्तवानः) जनैः स्तूयमानः (पूर्वं, धाम) सर्वोच्चं धाम निर्माति ॥५॥