Go To Mantra

सोमं॒ गावो॑ धे॒नवो॑ वावशा॒नाः सोमं॒ विप्रा॑ म॒तिभि॑: पृ॒च्छमा॑नाः । सोम॑: सु॒तः पू॑यते अ॒ज्यमा॑न॒: सोमे॑ अ॒र्कास्त्रि॒ष्टुभ॒: सं न॑वन्ते ॥

English Transliteration

somaṁ gāvo dhenavo vāvaśānāḥ somaṁ viprā matibhiḥ pṛcchamānāḥ | somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṁ navante ||

Pad Path

सोम॑म् । गावः॑ । धे॒नवः॑ । वा॒व॒शा॒नाः । सोम॑म् । विप्राः॑ । म॒तिऽभिः॑ । पृ॒च्छमा॑नाः । सोमः॑ । सु॒तः । पू॒य॒ते॒ । अ॒ज्यमा॑नः । सोमे॑ । अ॒र्काः । त्रि॒ऽस्तुभः॑ । सम् । न॒व॒न्ते॒ ॥ ९.९७.३५

Rigveda » Mandal:9» Sukta:97» Mantra:35 | Ashtak:7» Adhyay:4» Varga:17» Mantra:5 | Mandal:9» Anuvak:6» Mantra:35


Reads times

ARYAMUNI

Word-Meaning: - (सोमम्) उक्त परमात्मा की (गावो, धेनवः) ज्ञानरूप वाणियें इच्छा करती हैं, (सोमम्) उक्त परमात्मा की (विप्राः) मेधावी लोग (मतिभिः) ज्ञान द्वारा (पृच्छमानाः) जिज्ञासा करते हैं, (अज्यमानः) उपासना किया हुआ (सुतः) आविर्भाव को प्राप्त हुआ (सोमः) परमात्मा (पूयते) साक्षात्कार किया जाता है (सोमे) उक्त परमात्मा में (त्रिष्टुभः) कर्म, उपासना, ज्ञानरूप तीनों प्रकार की वाणियें (अर्काः) जो परमात्मा की अर्चना करनेवाली हैं, वे (सं नवन्ते) संगत होती हैं ॥३५॥
Connotation: - कर्म, उपासना तथा ज्ञान, तीनों प्रकार के भावों को वर्णन करनेवाली वेदरूपी वाणियें एकमात्र परमात्मा में ही संगत होती हैं अथवा यों कहो कि जिस प्रकार सब नदियें समुद्र की ओर प्रवाहित होती हैं, इसी प्रकार वेदरूपी वाणियें परमात्मरूपी समुद्र की शरण लेती हैं ॥३५॥
Reads times

ARYAMUNI

Word-Meaning: - (सोमं) उक्तपरमात्मानं (गावः, धेनवः) ज्ञानमयवाचः (वावशानाः) वाञ्छन्ति (सोमं) तमेव परमात्मानं (विप्राः) मेधाविजनाः (मतिभिः) ज्ञानैः (पृच्छमानाः) जिज्ञासन्ते (अज्यमानः) उपासितः (सुतः) आविर्भूतः (सोमः) परमात्मा (पूयते) साक्षात्क्रियते (सोमे) तस्मिन् परमात्मनि (त्रिष्टुभः) कर्मोपासनाज्ञानविषयास्त्रिप्रकारा अपि वाचः (अर्काः) याश्च परमात्मनोऽर्चिकाः ताः (सं, नवन्ते) संगता भवन्ति ॥३५॥