Go To Mantra

ए॒वा प॑वस्व मदि॒रो मदा॑योदग्रा॒भस्य॑ न॒मय॑न्वध॒स्नैः । परि॒ वर्णं॒ भर॑माणो॒ रुश॑न्तं ग॒व्युर्नो॑ अर्ष॒ परि॑ सोम सि॒क्तः ॥

English Transliteration

evā pavasva madiro madāyodagrābhasya namayan vadhasnaiḥ | pari varṇam bharamāṇo ruśantaṁ gavyur no arṣa pari soma siktaḥ ||

Pad Path

ए॒व । प॒व॒स्व॒ । म॒दि॒रः । मदा॑य । उ॒द॒ऽग्रा॒भस्य॑ । न॒मय॑न् । व॒ध॒ऽस्नैः । परि॑ । वर्ण॑म् । भर॑माणः । रुश॑न्तम् । ग॒व्युः । नः॒ । अ॒र्ष॒ । परि॑ । सो॒म॒ । सि॒क्तः ॥ ९.९७.१५

Rigveda » Mandal:9» Sukta:97» Mantra:15 | Ashtak:7» Adhyay:4» Varga:13» Mantra:5 | Mandal:9» Anuvak:6» Mantra:15


Reads times

ARYAMUNI

Word-Meaning: - (मदिरः) हे आनन्दस्वरूप परमात्मन् ! (मदाय) हमारे आनन्द के लिये आप (उदग्राभस्य) अज्ञान के बादल को (वधस्नैर्नमयन्) अपने बाधक शस्त्रों से नम्र करते हुए (रुशन्तम्) दीप्तिवाले (गव्युः) ज्ञान को (नः) हमारे लिये (पर्य्यर्ष) प्रदान कीजिये। (सोम) हे सौम्यगुण सम्पन्न परमात्मन् ! (वर्णं, भरमाणः) हममें योग्यता को करते हुए आप (परि सिक्तः) हमारे लिये ज्ञानप्रद हूजिये ॥१५॥
Connotation: - जो लोग अनन्य भक्ति से परमात्मा का भजन करते हैं, परमात्मा उनके अज्ञान के बीज को छिन्न-भिन्न करके अवश्यमेव ज्ञान का प्रकाश करता है ॥१५॥
Reads times

ARYAMUNI

Word-Meaning: - (मदिरः) हे आनन्दस्वरूपपरमात्मन् ! (मदाय) आनन्दाय (उदग्राभस्य) अज्ञानमेघान् (वधस्नैः, नमयन्) स्वबाधकशस्त्रैर्नम्रीकुर्वन् (रुशन्तं) दीप्तिमत् (गव्युः) ज्ञानम् (नः) अस्मभ्यं (परि अर्ष) प्रयच्छतु (सोम) हे सौम्यगुणसम्पन्नभगवन् ! (वर्णं, भरमाणः) अस्मासु योग्यतां समुत्पादयन् (परि सिक्तः) ज्ञानप्रदो भवतु ॥१५॥