Go To Mantra

वृषा॒ शोणो॑ अभि॒कनि॑क्रद॒द्गा न॒दय॑न्नेति पृथि॒वीमु॒त द्याम् । इन्द्र॑स्येव व॒ग्नुरा शृ॑ण्व आ॒जौ प्र॑चे॒तय॑न्नर्षति॒ वाच॒मेमाम् ॥

English Transliteration

vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām | indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām ||

Pad Path

वृषा॑ । शोमः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । न॒दय॑न् । ए॒ति॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । इन्द्र॑स्यऽइव । व॒ग्नुः । आ । शृ॒ण्वे॒ । आ॒जौ । प्र॒ऽचे॒तय॑न् । अ॒र्ष॒ति॒ । वाच॑म् । आ । इ॒माम् ॥ ९.९७.१३

Rigveda » Mandal:9» Sukta:97» Mantra:13 | Ashtak:7» Adhyay:4» Varga:13» Mantra:3 | Mandal:9» Anuvak:6» Mantra:13


Reads times

ARYAMUNI

Word-Meaning: - (शोणः) वह तेजस्वी परमात्मा (वृषा) आनन्दों का वर्षक है। (गाः, अभि, क्रनिक्रदत्) लोक-लोकान्तरों के समक्ष शब्दायमान होता हुआ (द्याम्) द्युलोक (उत) और (पृथिवीम्) पृथिवीलोक को (नदयन्) समृद्धि को प्राप्त कराता हुआ (एति) विराजमान होता है, (आजौ) धर्म्मविषय में जीवात्मा को (प्रचेतयन्) बोधन कराता हुआ (इमां, वाचम्) इस वेदरूपी वाणी को (अर्षति) प्राप्त होता है और उसका (वग्नुः) शब्द (इन्द्र इव) विद्युत् के समान (शृण्वे) सुना जाता है ॥१३॥
Connotation: - सब आनन्दों की राशि एकमात्र परमात्मा ही है, इसलिये उसी में चित्तवृत्ति का निरोध करके ब्रह्मानन्द का उपभोग करना चाहिये ॥१३॥
Reads times

ARYAMUNI

Word-Meaning: - (शोणः) तेजस्वी स परमात्मा (वृषा) आनन्दानां वर्षकः (गाः, अभि, कनिक्रदत्) लोकलोकान्तराण्यभि शब्दायमानः (द्यां) द्युलोकं (उत, पृथिवीं) भूलोकं च (नदयन्) समृद्धं कुर्वन् (एति) प्राप्नोति (आजौ) धर्मविषये जीवात्मानं (प्रचेतयन्) बोधयन् (इमां, वाचं) इमां वेदवाचं (अर्षति) प्राप्नोति तस्य (वग्नुः) शब्दः (इन्द्र इव) विद्युदिव (आ शृण्वे) श्रूयते ॥१३॥