Go To Mantra

स पू॒र्व्यो व॑सु॒विज्जाय॑मानो मृजा॒नो अ॒प्सु दु॑दुहा॒नो अद्रौ॑ । अ॒भि॒श॒स्ति॒पा भुव॑नस्य॒ राजा॑ वि॒दद्गा॒तुं ब्रह्म॑णे पू॒यमा॑नः ॥

English Transliteration

sa pūrvyo vasuvij jāyamāno mṛjāno apsu duduhāno adrau | abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ ||

Pad Path

सः । पू॒र्व्यः । व॒सु॒ऽवित् । जाय॑मानः । मृ॒जा॒नः । अ॒प्ऽसु । दु॒दु॒हा॒नः । अद्रौ॑ । अ॒भि॒श॒स्ति॒ऽपाः । भुव॑नस्य । राजा॑ । वि॒दत् । गा॒तुम् । ब्रह्म॑णे । पू॒यमा॑नः ॥ ९.९६.१०

Rigveda » Mandal:9» Sukta:96» Mantra:10 | Ashtak:7» Adhyay:4» Varga:7» Mantra:5 | Mandal:9» Anuvak:5» Mantra:10


Reads times

ARYAMUNI

Word-Meaning: - (सः) वह (पूर्व्यः) अनादिसिद्ध परमात्मा (वसुवित्) सब धनों का नेता (जायमानः) जो सब जगह पर व्यापक है, (मृजानः) शुद्ध है, (अप्सु) कर्म्मों में (दुदुहानः) पूर्ण किया जाता है और (अद्रौ) सब प्रकार के संकटों में (अभिशस्तिपाः) शत्रुओं से रक्षा करनेवाला है, (भुवनस्य राजा) सब भुवनों का राजा है, (ब्रह्मणे पूयमानः) कर्म्मों में पवित्रता प्रदान करता हुआ (गातुम्) उपासकों के लिये (विदत्) पवित्रता प्रदान करता है ॥१०॥
Connotation: - शुद्धभाव से उपासना करनेवाले लोगों को परमात्मा सर्वप्रकार के ऐश्वर्य्य और पवित्रताओं का प्रदान करता है ॥१०॥
Reads times

ARYAMUNI

Word-Meaning: - (सः) स एव (पूर्व्यः) अनादिसिद्धः परमात्मा (वसुवित्) सर्वधनानां नेता (जायमानः) यः सर्वत्र व्याप्नोति (मृजानः) शुद्धः (अप्सु) कर्मसु (दुदुहानः) पूरितो भवति (अद्रौ) सर्वसङ्कटेषु (अभिशस्तिपाः) शत्रुतो रक्षकः (भुवनस्य, राजा) सर्वलोकानां शासकः (ब्रह्मणे, पूयमानः) कर्मसु पवित्रतां प्रददत् (गातुं) उपासकाय (विदत्) पवित्रतां प्रददाति ॥१०॥