Go To Mantra

इष॒मूर्ज॑म॒भ्य१॒॑र्षाश्वं॒ गामु॒रु ज्योति॑: कृणुहि॒ मत्सि॑ दे॒वान् । विश्वा॑नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ॥

English Transliteration

iṣam ūrjam abhy arṣāśvaṁ gām uru jyotiḥ kṛṇuhi matsi devān | viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn ||

Pad Path

इष॑म् । ऊर्ज॑म् । अ॒भि । अ॒र्ष॒ । अश्व॑म् । गाम् । उ॒रु । ज्योतिः॑ । कृ॒णु॒हि॒ । मत्सि॑ । दे॒वान् । विश्वा॑नि । हि । सु॒ऽसहा॑ । तानि॑ । तुभ्य॑म् । पव॑मान । बाध॑से । सो॒म॒ । शत्रू॑न् ॥ ९.९४.५

Rigveda » Mandal:9» Sukta:94» Mantra:5 | Ashtak:7» Adhyay:4» Varga:4» Mantra:5 | Mandal:9» Anuvak:5» Mantra:5


Reads times

ARYAMUNI

Word-Meaning: - (इषम्) ऐश्वर्य्य और (उर्जं)  बल (अभ्यर्ष) हे परमात्मन् ! आप दें और (अश्वम्) क्रियाशक्ति और (गाम्) ज्ञानरूपी शक्ति इन दोनों को भी (उरु, ज्योतिः) विस्तृत ज्योति (कृणुहि) करें और (देवान्) विद्वान् लोगों को (मत्सि) तृप्त करें। (विश्वानि हि सुषहा) सम्पूर्ण सहनशील शक्तियें निश्चय करके आप में हैं, (तानि) वे शक्तियें तुमको विभूषित करती हैं। (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (तुभ्यम्) तुमसे मैं यह प्रार्थना करता हूँ कि तुम (शत्रून्) अन्यायकारी दुष्टों को (बाधसे) निवृत्त करने के लिये समर्थ हो। (सोम) हे परमात्मन्। आप हममें भी इस प्रकार का बल दीजिये ॥५॥
Connotation: - परमात्मा अनन्तशक्तिरूप है। जब वह अपने भक्तों को पात्र समझता है, तो सब प्रकार के अन्यायकारियों को दमन करके सुनीति और धर्म का प्रचार संसार में फैला देता है। तात्पर्य यह है कि जो लोग परमात्मा की दया का पात्र बनते हैं, उन्हीं के शत्रुभूत दुष्ट दस्युओं का परमात्मा दमन करता है, अन्यों के नहीं ॥५॥ यह ९४ वाँ सूक्त और चौथा वर्ग समाप्त हुआ ॥
Reads times

ARYAMUNI

Word-Meaning: - (इषं) ऐश्वर्यं (ऊर्जं) बलञ्च (अभि, अर्ष) भवान्ददातु (अश्वं) क्रियाशक्तिं (गां) ज्ञानशक्तिञ्च इमे द्वे अपि (उरु, ज्योतिः) विस्तृतज्योतिषौ (कृणुहि) करोतु (देवान्) विदुषः (मत्सि) तर्पयतु (विश्वानि, हि, सुषहा) सर्वसहनशीलशक्तयो भवत्सु विद्यन्ते (तानि) ताः शक्तयः त्वा भूषयन्ति। (पवमान) हे सर्वपावक ! (तुभ्यं) त्वत्तः इदं प्रार्थये यत्त्वं (शत्रून्) अन्यायकारिणां (बाधसे) निवृत्तौ समर्थः (सोम) हे परमात्मन् ! भवान् अस्मास्वपि एवंविधं बलं ददातु ॥५॥ इति चतुर्नवतितमं सूक्तं चतुर्थो वर्गश्च समाप्तः ॥