Go To Mantra

परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा॑ । दे॒वेषु॒ यशो॒ मर्ता॑य॒ भूष॒न्दक्षा॑य रा॒यः पु॑रु॒भूषु॒ नव्य॑: ॥

English Transliteration

pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā | deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ ||

Pad Path

परि॑ । यत् । क॒विः । काव्या॑ । भर॑ते । शूरः॑ । न । रथः॑ । भुव॑नानि । विश्वा॑ । दे॒वेषु॑ । यशः॑ । मर्ता॑य । भूष॑न् । दक्षा॑य । रा॒यः । पु॒रु॒ऽभूषु । नव्यः॑ ॥ ९.९४.३

Rigveda » Mandal:9» Sukta:94» Mantra:3 | Ashtak:7» Adhyay:4» Varga:4» Mantra:3 | Mandal:9» Anuvak:5» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - (यत्) जो परमात्मा (कविः) सर्वज्ञ है, (काव्या भरते) कवियों के भाव को पूर्ण करनेवाला है, जिसमें (शूरो न) शूरवीर के समान (रथः) क्रियाशक्ति है, (विश्वा भुवनानि) सम्पूर्ण भुवन जिसमें स्थिर हैं, (देवेषु) सब विद्वानों में (यशः) जिसका यश है, (मर्ताय भूषन्) सब मनुष्यों को विभूषित करता हुआ (दक्षाय रायः) जो चातुर्य्य का और धन का (पुरु भूषु) स्वामी है और (नव्यः) नित्य नूतन है ॥३॥
Connotation: - परमात्मा सर्वज्ञ है और अपनी सर्वज्ञता से सबके ज्ञान में प्रवेश करता है ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (यत्) यः परमात्मा (कविः) सर्वज्ञः (काव्या, भरते) कविभावस्य पूरकः, यत्र (शूरः, न) शूरस्येव (रथः) क्रियाशक्तिः (विश्वा, भुवनानि) सर्वे लोका यत्र स्थिराः (देवेषु) सर्वविद्वत्सु (यशः) यस्य कीर्तिः (मर्ताय, भूषन्) सर्वजनान् भूषयन् (दक्षाय, रायः) यश्चातुर्यस्य धनस्य च (पुरु, भूषु) स्वाम्यस्ति (नव्यः) नित्यनूतनश्च ॥३॥