Go To Mantra

सं मा॒तृभि॒र्न शिशु॑र्वावशा॒नो वृषा॑ दधन्वे पुरु॒वारो॑ अ॒द्भिः । मर्यो॒ न योषा॑म॒भि नि॑ष्कृ॒तं यन्त्सं ग॑च्छते क॒लश॑ उ॒स्रिया॑भिः ॥

English Transliteration

sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ | maryo na yoṣām abhi niṣkṛtaṁ yan saṁ gacchate kalaśa usriyābhiḥ ||

Pad Path

सम् । मा॒तृऽभिः॑ । न । शिशुः॑ । वा॒व॒शा॒नः । वृषा॑ । द॒ध॒न्वे॒ । पु॒रु॒ऽवारः॑ । अ॒त्ऽभिः । मर्यः॑ । न । योषा॑म् । अ॒भि । निः॒ऽकृ॒तम् । यन् । सम् । ग॒च्छ॒ते॒ । क॒लशे॑ । उ॒स्रिया॑भिः ॥ ९.९३.२

Rigveda » Mandal:9» Sukta:93» Mantra:2 | Ashtak:7» Adhyay:4» Varga:3» Mantra:2 | Mandal:9» Anuvak:5» Mantra:2


Reads times

ARYAMUNI

Word-Meaning: - (वृषा) कर्मयोगी जो (पुरुवारः) बहुत लोगों को वरणीय है, वह (अद्भिः) सत्कर्मों द्वारा (दधन्वे) धारण किया जाता है। जो कर्म्मयोगी (वावशानः) परमात्मा की कामनावाला है और (मातृभिः) अपनी इन्द्रियवृत्तियों से (शिशुः) सूक्ष्म करनेवाले के (न) समान (संदधन्वे) धारण करता है, (न) जिस प्रकार (योषां) स्त्री को (मर्य्यः) मनुष्य धारण करता है, इस प्रकार (उस्रियाभिः) ज्ञान की शक्तियों के द्वारा कर्म्मयोगी परमात्मा की विभूतियों को धारण करता है और जो परमात्मा (निष्कृतं) ज्ञान का विषय हुआ (कलशे) उस कर्म्मयोगी के अन्तःकरण में (संगच्छते) प्राप्त होता है ॥२॥
Connotation: - जिस प्रकार ऐश्वर्य्यप्रद प्रकृतिरूपी विभूति को उद्योगी पुरुष धारण करता है, इसी प्रकार प्रकृति की नानाशक्तिरूप विभूति को कर्मयोगी पुरुष धारण करता है ॥२॥
Reads times

ARYAMUNI

Word-Meaning: - (वृषा) कर्मयोगी यः (पुरुवारः) अनेकजनैः वरणीयः सः (अद्भिः) सत्कर्मभिः (दधन्वे) धार्यते। यः कर्मयोगी (वावशानः) परमात्मविषयककामनावान् तथा (मातृभिः) स्वेन्द्रियवृत्तिभिः (शिशुः, न) सूक्ष्मकर्तेव (सं, दधन्वे) धारयति (न) यथा (योषां) स्त्रियं (मर्यः) मनुष्यः धारयति तथैव (उस्रियाभिः) ज्ञानशक्तिद्वारा कर्मयोगी परमात्मविभूतीर्धारयति। तथा यः परमात्मा (निष्कृतं) ज्ञानविषयो भवन् (कलशे) तस्य कर्मयोगिनोऽन्तःकरणे सङ्गच्छते प्राप्नोति ॥२॥