Go To Mantra

सा॒क॒मुक्षो॑ मर्जयन्त॒ स्वसा॑रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः । हरि॒: पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं॑ ननक्षे॒ अत्यो॒ न वा॒जी ॥

English Transliteration

sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ | hariḥ pary adravaj jāḥ sūryasya droṇaṁ nanakṣe atyo na vājī ||

Pad Path

सा॒क॒म्ऽउक्षः॑ । म॒र्ज॒य॒न्त॒ । स्वसा॑रः । दश॑ । धीर॑स्य । धी॒तयः॑ । धनु॑त्रीः । हरिः॑ । परि॑ । अ॒द्र॒व॒त् । जाः । सूर्य॑स्य । द्रोण॑म् । न॒न॒क्षे॒ । अत्यः॑ । न । वा॒जी ॥ ९.९३.१

Rigveda » Mandal:9» Sukta:93» Mantra:1 | Ashtak:7» Adhyay:4» Varga:3» Mantra:1 | Mandal:9» Anuvak:5» Mantra:1


Reads times

ARYAMUNI

Word-Meaning: - (अत्यो वाजी) बलवाले विद्युदादि पदार्थ (न) जैसे (ननक्षे) व्यापक हो जाते हैं, इसी प्रकार (सूर्य्यस्य, द्रोणं) सूर्य्यमण्डल का जो प्रभाकलश है तथा (जाः) उसकी जो दिशा उपदिशायें हैं, उनमें (हरिः) हरणशील परमात्मा (पर्य्यद्रवत्) सर्वत्र परिपूर्ण है। उस पूर्ण परमात्मा को (साकमुक्षः) एक समय में (मर्जयन्त) विषय करती हुई (स्वसारः) स्वयं सरणशील (दश धीः) १० प्रकार की इन्द्रियवृत्तियें (धीतयः) जो ध्यान द्वारा परमात्मा को विषय करनेवाली हैं और (धनुत्रीः) और मन की प्रेरक हैं, वे परमात्मा के स्वरूप को विषय करती हैं ॥१॥
Connotation: - योगी पुरुष जब अपने मन का निरोध करता है, तो उसकी इन्द्रियरूप वृत्तियें परमात्मा का साक्षात्कार करती हैं ॥१॥
Reads times

ARYAMUNI

Word-Meaning: - (अत्यः, वाजी) विद्युदादयो महाबलाः पदार्थाः (न) यथा (ननक्षे) व्याप्नुवन्ति तथैव (सूर्यस्य, द्रोणं) सूर्यमण्डलस्य यः प्रभावकलशोऽस्ति तथा (जाः)  तदीया या  दिश उपदिशश्च सन्ति तासु (हरिः) हरणशीलः   परमात्मा (परि, अद्रवत्) सर्वत्र परिपूरितः तं पूर्णपरमात्मानं (साकमुक्षः) युगपत् (मर्जयन्त) विषयं कुर्वत्यः (स्वसारः) स्वयं सरणशीलाः (दश, धीः) दशधा इन्द्रियवृत्तयः (धीतयः) या ध्यानेन परमात्मानं विषयीकुर्वन्ति तथा (धनुत्रीः) मनःप्रेरिकाश्च सन्ति, ता एव परमात्मस्वरूपं विषयीकुर्वन्ति ॥१॥