Go To Mantra

ए॒वा राजे॑व॒ क्रतु॑माँ॒ अमे॑न॒ विश्वा॒ घनि॑घ्नद्दुरि॒ता प॑वस्व । इन्दो॑ सू॒क्ताय॒ वच॑से॒ वयो॑ धा यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

English Transliteration

evā rājeva kratumām̐ amena viśvā ghanighnad duritā pavasva | indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ ||

Pad Path

ए॒व । राजा॑ऽइव । क्रतु॑ऽमान् । अमे॑न । विश्वा॑ । घनि॑घ्नत् । दुः॒ऽइ॒ता । प॒व॒स्व॒ । इन्दो॒ इति॑ । सु॒ऽउ॒क्ताय॑ । वच॑से । वयः॑ । धाः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ९.९०.६

Rigveda » Mandal:9» Sukta:90» Mantra:6 | Ashtak:7» Adhyay:3» Varga:26» Mantra:6 | Mandal:9» Anuvak:5» Mantra:6


Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (राजेव) आप सबको प्रदीप्त करनेवाले और सर्वस्वामी हैं। (क्रतुमान्) कर्मों के अधिष्ठाता हैं (विश्वा, अमेन) सम्पूर्ण बल से (दुरिता, घनिघ्नत्) समस्त पापों को दूर करते हुए (पवस्व) हमको पवित्र करें। (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! (सूक्ताय, वचसे) सुन्दर वाणियों के कथन करने को (वयोधाः) ऐश्वर्य देनेवाले (यूयं) आप (स्वस्तिभिः) कल्याणकारी भावों से (सदा) सदैव (नः) हमको (पात) पवित्र करें ॥६॥
Connotation: - इसमें परमात्मा से कल्याण की प्रार्थना की गई है ॥६॥ यह ९० वाँ सूक्त और २६ वाँ वर्ग समाप्त हुआ ॥
Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! त्वं (राजेव) सर्वप्रकाशकः सर्वस्वामी चासि (क्रतुमान्) कर्मणामधिष्ठातासि (विश्वा, अमेन) सम्पूर्णेन बलेन (दुरिता, घनिघ्नत्) सर्वाण्यपि पापानि दूरीकुर्वन्, त्वं (पवस्व) अस्मान् पवित्रय (इन्दो) हे प्रकाशस्वरूपपरमात्मन् ! (सूक्ताय, वचसे) शोभनानां वाणीनामभिधानाय (वयोधाः) ऐश्वर्यं धेहि (यूयम्) त्वम्, (स्वस्तिभिः) कल्याणकारिभिर्भावैः (सदा) सदैव (नः) अस्मान् (पात) रक्ष ॥६॥ इति नवतितमं सूक्तं षड्विंशो वर्गश्च समाप्तः ॥