Go To Mantra

ता अ॒भि सन्त॒मस्तृ॑तं म॒हे युवा॑न॒मा द॑धुः । इन्दु॑मिन्द्र॒ तव॑ व्र॒ते ॥

English Transliteration

tā abhi santam astṛtam mahe yuvānam ā dadhuḥ | indum indra tava vrate ||

Pad Path

ताः । अ॒भि । सन्त॑म् । अस्तृ॑तम् । म॒हे । युवा॑नम् । आ । द॒धुः॒ । इन्दु॑म् । इ॒न्द्र॒ । तव॑ । व्र॒ते ॥ ९.९.५

Rigveda » Mandal:9» Sukta:9» Mantra:5 | Ashtak:6» Adhyay:7» Varga:32» Mantra:5 | Mandal:9» Anuvak:1» Mantra:5


Reads times

ARYAMUNI

Word-Meaning: - (इन्द्र) हे परमैश्वर्यशालि परमात्मन् ! (तव, व्रते) तुम्हारे व्रत की पूर्ति के लिये (इन्दुम्) जीवात्मा को (युवानम्) जो नित्य नूतन है (सन्तम्) सत्कर्मी (अस्तृतम्) जो अच्छेद्य है, उसको (ताः) वे (अभि) भली-भाँति योगजबुद्धिवृत्तियें (महे) महत्त्व की प्राप्ति के लिये (आदधुः) धारण करती हैं ॥५॥
Connotation: - कर्मयोगी पुरुष अपने निष्काम कर्म द्वारा उस तत्त्व को प्राप्त होता है, जिसको योग में एकतत्त्वाभ्यास लिखा है अर्थात् उस तत्त्व की प्राप्ति के लिये कर्मयोगी होना आवश्यक है ॥५॥३२॥
Reads times

ARYAMUNI

Word-Meaning: - (इन्द्र) हे परमैश्वर्यशालि परमात्मन् ! (तव, व्रते) तव व्रतस्य पूर्तये (इन्दुम्) जीवात्मानं (युवानम्) नित्यं यौवनसम्पन्नं (सन्तम्) सत्कर्माणम् (अस्तृतम्) अच्छेद्यं (ताः) ता योगजबुद्धिवृत्तयः (महे) महत्त्वलाभाय (अभि) सम्यक् (आदधुः) दधति ॥५॥