Go To Mantra

इन्द्रो॒ न यो म॒हा कर्मा॑णि॒ चक्रि॑र्ह॒न्ता वृ॒त्राणा॑मसि सोम पू॒र्भित् । पै॒द्वो न हि त्वमहि॑नाम्नां ह॒न्ता विश्व॑स्यासि सोम॒ दस्यो॑: ॥

English Transliteration

indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit | paidvo na hi tvam ahināmnāṁ hantā viśvasyāsi soma dasyoḥ ||

Pad Path

इन्द्रः॑ । न । यः । म॒हा । कर्मा॑णि । चक्रिः॑ । ह॒न्ता । वृ॒त्राणा॑म् । अ॒सि॒ । सो॒म॒ । पूः॒ऽभित् । पै॒द्वः । न । हि । त्वम् । अहि॑ऽनाम्नाम् । ह॒न्ता । विश्व॑स्य । अ॒सि॒ । सो॒म॒ । दस्योः॑ ॥ ९.८८.४

Rigveda » Mandal:9» Sukta:88» Mantra:4 | Ashtak:7» Adhyay:3» Varga:24» Mantra:4 | Mandal:9» Anuvak:5» Mantra:4


Reads times

ARYAMUNI

Word-Meaning: - (यः) जो सोम (इन्द्रो न) इन्द्र के समान (महाकर्म्माणि) बड़े-बड़े कर्म्मों को (चक्रिः) करता है। (वृत्राणां हन्ता असि) अज्ञानों के तुम हनन करनेवाले हो। (सोम) हे सोम ! (पूर्भित्) अज्ञानरूपी ग्रन्थियों को भेदन करनेवाले हो (पैद्वो, न) और विद्युत् के समान (अहिनाम्नां) अन्धकारों के (हन्ता) हनन करनेवाले हो। (विश्वस्य दस्योः) सम्पूर्ण दस्युओं के आप (हन्ता, असि) हनन करनेवाले हैं ॥४॥
Connotation: - परमात्मा सब प्रकार के अज्ञानों का नाश करनेवाला है। उसकी कृपा से उपासक में ऐसा प्रभाव उत्पन्न होता है, जिससे वह विद्युत् के समान तेजस्वी बनकर विरोधी शक्तियों का दलन करता है ॥४॥
Reads times

ARYAMUNI

Word-Meaning: - (यः) योऽयं सोमः (इन्द्रः, न) इन्द्रतुल्यः (महाकर्म्माणि) महतां कर्म्मणां (चक्रिः) कारकोऽस्ति। (सोम) हे परमात्मन् ! (वृत्राणां, हन्ता, असि) त्वमज्ञानानां नाशकोऽसि। (पूर्भित्) अज्ञानग्रन्थिभेदकोऽसि। (पैद्वः, न) विद्युदिव त्वं (अहिनाम्नां) तमसां (हन्ता) घातकश्चासि। (विश्वस्य, दस्योः) त्वं निखिलदस्यूनां (हन्ता, असि) हननकर्तासि ॥४॥