Go To Mantra

राजा॒ सिन्धू॑नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभि॒: कनि॑क्रदत् । स॒हस्र॑धार॒: परि॑ षिच्यते॒ हरि॑: पुना॒नो वाचं॑ ज॒नय॒न्नुपा॑वसुः ॥

English Transliteration

rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat | sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṁ janayann upāvasuḥ ||

Pad Path

राजा॑ । सिन्धू॑नाम् । प॒व॒ते॒ । पतिः॑ । दि॒वः । ऋ॒तस्य॑ । या॒ति॒ । प॒थिऽभिः॑ । कनि॑क्रदत् । स॒हस्र॑ऽधारः । परि॑ । सि॒च्य॒ते॒ । हरिः॑ । पु॒ना॒नः । वाच॑म् । ज॒नय॑न् । उप॑ऽवसुः ॥ ९.८६.३३

Rigveda » Mandal:9» Sukta:86» Mantra:33 | Ashtak:7» Adhyay:3» Varga:18» Mantra:3 | Mandal:9» Anuvak:5» Mantra:33


Reads times

ARYAMUNI

Word-Meaning: - (हरिः) परमात्मा (पुनानः) सबको पवित्र करता हुआ (वाचं जनयन्) वेदरूपी वाणी को उत्पन्न करता हुआ (उपावसुः) सब धनों का आधार (परि सिच्यते) विद्वानों द्वारा उपासना किया जाता है। (सहस्रधारः) वह अनन्त शक्तिमान् है (सिन्धूनां राजा) और स्यन्दनशील सब पदार्थों का राजा है और (दिवः) द्युलोक का (पतिः) पति है। (ऋतस्य पथिभिः) सच्चाई की रास्तों से (कनिक्रदत्) वह शब्दायमान ब्रह्म (याति) अपने भक्तों की गति करता है तथा (पवते) उनको पवित्र करता है ॥३३॥
Connotation: - परमात्मा अपनी वेदरूपी वाणी को उत्पन्न करके सदा उपदेश करता है। परमात्मानुयायी पुरुषों को चाहिये कि उसकी आज्ञानुसार अपना जीवन बनायें ॥३३॥
Reads times

ARYAMUNI

Word-Meaning: - (हरिः) परमात्मा (पुनानः) सर्वं पवित्रयन् (वाचं, जनयन्) वेदवाणीमुत्पादयन् किम्भूतः (उपावसुः) सर्वधनानामाधारः (परि, सिच्यते) विद्वद्भिरुपास्यते (सहस्रधारः) सोऽनन्तशक्तिमान् अस्ति। अन्यच्च (सिन्धूनां, राजा) स्यन्दनशीलनिखिलपदार्थानां राजास्ति। अपि च (दिवः, पतिः) द्युलोकस्य पतिः (ऋतस्य, पथिभिः) सत्यमार्गैः (कनिक्रदत्) शब्दायमानः परमात्मा (याति) निजभक्तान् गच्छति तथा (पवते) तान् पवित्रयति ॥३३॥