Go To Mantra

स सूर्य॑स्य र॒श्मिभि॒: परि॑ व्यत॒ तन्तुं॑ तन्वा॒नस्त्रि॒वृतं॒ यथा॑ वि॒दे । नय॑न्नृ॒तस्य॑ प्र॒शिषो॒ नवी॑यसी॒: पति॒र्जनी॑ना॒मुप॑ याति निष्कृ॒तम् ॥

English Transliteration

sa sūryasya raśmibhiḥ pari vyata tantuṁ tanvānas trivṛtaṁ yathā vide | nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam ||

Pad Path

सः । सूर्य॑स्य । र॒श्मिऽभिः॑ । परि॑ । व्य॒त॒ । तन्तु॑म् । त॒न्वा॒नः । त्रि॒ऽवृत॑म् । यथा॑ । वि॒दे । नय॑न् । ऋ॒तस्य॑ । प्र॒ऽशिषः॑ । नवी॑यसीः । पतिः॑ । जनी॑नाम् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ॥ ९.८६.३२

Rigveda » Mandal:9» Sukta:86» Mantra:32 | Ashtak:7» Adhyay:3» Varga:18» Mantra:2 | Mandal:9» Anuvak:5» Mantra:32


Reads times

ARYAMUNI

Word-Meaning: - वह परमात्मा (यथाविदे) यथार्थ ज्ञानी के लिये (त्रिवृतं) तीन प्रकार के ब्रह्मचर्य्य को (तन्वानः) विस्तार करता हुआ (तन्तुं परिव्यत) सन्ततिरूप तन्तु का विस्तार करता है (सः) और वह परमात्मा (सूर्य्यस्य रश्मिभिः) सूर्य्य की किरणों द्वारा प्रकाश करता हुआ (ऋतस्य प्रशिषः) सच्चाई की प्रशंसा (नवीयसीः) जो कि नित्य नूतन है, उसको (नयन्) प्राप्त कराता हुआ (जनीनां) मनुष्यों के (निष्कृतं) संस्कृत अन्तःकरण को (उपयाति) प्राप्त होता है। (पतिः) वही परमात्मा इस सम्पूर्ण ब्रह्माण्ड का पति है ॥३२॥
Connotation: - परमात्मा इस संसार में प्रथम, मध्यम, उत्तम तीन प्रकार के ब्रह्मचर्य्य की मर्यादा को निर्माण करता है। उन कृतब्रह्मचर्य्य पुरुषों से शुभ सन्तति का प्रवाह संसार में प्रचलित होता है ॥३२॥
Reads times

ARYAMUNI

Word-Meaning: - स परमात्मा (यथा, विदे) सत्यज्ञानिने (त्रिवृतं) त्रिधा ब्रह्मचर्य्यं (तन्वानः) विस्तारयन् (तन्तुं, परि, व्यत) सन्ततिरूपतन्तुं विस्तारयति (सः) अपि च स परमात्मा (सूर्य्यस्य, रश्मिभिः) सूर्य्यकिरणैः प्रकाशयन् (ऋतस्य, प्रशिषः) सत्यस्य प्रशंसा (नवीयसीः) या नित्यनूतनास्ति तां (नयन्) प्राप्नुवन् (जनीनां) मानवानां (निष्कृतं) संस्कृतमन्तःकरणं (उप, याति) प्राप्नोति। (पतिः) स एव परमात्मा अस्य निखिलब्रह्माण्डस्येश्वरोऽस्ति ॥३२॥