Go To Mantra

अ॒यं पु॑ना॒न उ॒षसो॒ वि रो॑चयद॒यं सिन्धु॑भ्यो अभवदु लोक॒कृत् । अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥

English Transliteration

ayam punāna uṣaso vi rocayad ayaṁ sindhubhyo abhavad u lokakṛt | ayaṁ triḥ sapta duduhāna āśiraṁ somo hṛde pavate cāru matsaraḥ ||

Pad Path

अ॒यम् । पु॒ना॒नः । उ॒षसः॑ । वि । रो॒च॒य॒त् । अ॒यम् । सिन्धु॑ऽभ्यः । अ॒भ॒व॒त् । ऊँ॒ इति॑ । लो॒क॒ऽकृत् । अ॒यम् । त्रिः । स॒प्त । दु॒दु॒हा॒नः । आ॒ऽशिर॑म् । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥ ९.८६.२१

Rigveda » Mandal:9» Sukta:86» Mantra:21 | Ashtak:7» Adhyay:3» Varga:16» Mantra:1 | Mandal:9» Anuvak:5» Mantra:21


Reads times

ARYAMUNI

Word-Meaning: - (अयं) पूर्वोक्त परमात्मा अपनी शक्तियों से (पुनानः) पवित्र करता हुआ और (उषसः) उषाकाल का (विरोचयत्) प्रकाश करता हुआ (सिन्धुभ्यः) स्यन्दनशीला प्रकृति के सूक्ष्म तत्त्वों से (लोककृत्) संसार का करनेवाला (अभवत्) हुआ (उ) यह दृढ़ताबोधक है। (अयं त्रिः, सप्त) यह परमात्मा प्रकृति के एकविंशति महत्तत्त्वादि तत्त्वों को (दुहुहानः) दोहन करता हुआ (आशिरं) ऐश्वर्य को उत्पन्न करके (सोमः) यह जगदुत्पादक परमात्मा (चारु मत्सरः) जो अत्यन्त आह्लादक है, वह (हृदे) हमारे हृदय में (पवते) पवित्रता प्रदान करता है ॥२१॥
Connotation: - परमात्मा ने प्रकृति से महत्तत्त्व उत्पन्न किया और महत्तत्त्व से जो अहंकारादि एकविंशति गण है, उसी का यहाँ “त्रिः सप्त” शब्द से गणन है, किसी अन्य का नहीं ॥२१॥
Reads times

ARYAMUNI

Word-Meaning: - (अयं) पूर्वोक्तः परमात्मा स्वशक्तिभिः (पुनानः) पवित्रयन् अपि च (उषसः) प्रभातकालं (विरोचयत्) प्रकाशयन् (सिन्धुभ्यः) स्यन्दनशीलप्रकृतेः सूक्ष्मतत्त्वैः (लोककृत्) जगत्कर्ता (अभवत्) भवति स्म। (उ) अयं दृढताबोधकोऽस्ति (अयं, त्रिः, सप्त) अयं परमात्मा प्रकृतेरेकविंशतिसङ्ख्याक-महत्तत्वादिपदार्थान् (दुदुहानः) दुहन् (आशिरं) ऐश्वर्यमुत्पाद्य (सोमः) अयं जगदुत्पादकपरमात्मा किम्भूतः, (चारु, मत्सरः) अतिशयाह्लादकः (हृदे) मम हृदये (पवत) पवित्रयति ॥२१॥