Go To Mantra

वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ । सहो॑ नः सोम पृ॒त्सु धा॑: ॥

English Transliteration

vṛṣṭiṁ divaḥ pari srava dyumnam pṛthivyā adhi | saho naḥ soma pṛtsu dhāḥ ||

Pad Path

वृ॒ष्टिम् । दि॒वः । परि॑ । स्र॒व॒ । द्यु॒म्नम् । पृ॒थि॒व्याः । अधि॑ । सहः॑ । नः॒ । सो॒म॒ । पृ॒त्ऽसु । धाः॒ ॥ ९.८.८

Rigveda » Mandal:9» Sukta:8» Mantra:8 | Ashtak:6» Adhyay:7» Varga:31» Mantra:3 | Mandal:9» Anuvak:1» Mantra:8


Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे परमात्मन् ! (दिवः) द्युलोक से (वृष्टिम्, परिस्रव) वृष्टि द्वारा (द्युम्नम्) अन्नादि एश्वर्यों को दीजिये और (पृथिव्याः अधि) सर्वत्र पृथिवी में (नः) हमको (सहः) बल देकर (पृत्सु धाः) युद्धों में विजयी करिये ॥८॥
Connotation: - जो लोग परमात्मविश्वासी होते हैं, परमात्मा उनको युद्धों में विजयी और धनादि ऐश्वर्यों से नानाविधैश्वर्यसम्पन्न करता है ॥८॥
Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे परमात्मन् ! (दिवः) द्युलोकात् (वृष्टिम्, परिस्रव) वृष्टिं परिक्षर तथा च (द्युम्नम्) अन्नाद्यैश्वर्य्यं सम्पादय तथा च (पृथिव्याः अधि) सर्वत्र पृथिवीमध्ये (नः) अस्मभ्यम् (सहः) बलं दत्त्वा (पृत्सु, धाः) युद्धेषु जापय ॥८॥