Go To Mantra

प्र राजा॒ वाचं॑ ज॒नय॑न्नसिष्यदद॒पो वसा॑नो अ॒भि गा इ॑यक्षति । गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा॑ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तम् ॥

English Transliteration

pra rājā vācaṁ janayann asiṣyadad apo vasāno abhi gā iyakṣati | gṛbhṇāti ripram avir asya tānvā śuddho devānām upa yāti niṣkṛtam ||

Pad Path

प्र । राजा॑ । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् । अ॒पः । वसा॑नः । अ॒भि । गाः । इ॒य॒क्ष॒ति॒ । गृ॒भ्णाति॑ । रि॒प्रम् । अविः॑ । अ॒स्य॒ । तान्वा॑ । शु॒द्धः । दे॒वाना॑म् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ॥ ९.७८.१

Rigveda » Mandal:9» Sukta:78» Mantra:1 | Ashtak:7» Adhyay:3» Varga:3» Mantra:1 | Mandal:9» Anuvak:4» Mantra:1


Reads times

ARYAMUNI

अब सर्वनियामक परमात्मा के ऐश्वर्य का उपदेश करते हैं।

Word-Meaning: - (राजा) सबका प्रकाशक परमात्मा (वाचम्) वेदरूपी वाणी को (जनयन्) उत्पन्न करता हुआ (प्रासिष्यदत्) संसार को उत्पन्न करता है और (अपः) कर्मों को (वसानः) धारण करता हुआ (गाः) पृथिव्यादिलोक-लोकान्तरों के (अभि) सम्मुख (इयक्षति) गति करता है। जो पुरुष (अस्य) उस परमात्मा की (तान्वा) शक्ति से (रिप्रम्) अपने दोषों को (गृभ्णाति) ग्रहण कर लेता है अर्थात् उनको समझकर मार्जन कर लेता है, इस प्रकार (अविः) सुरक्षित होकर (शुद्धः) शुद्ध है तथा (देवानाम्) देवताओं के (निष्कृतम्) पद को (उपयाति) प्राप्त होता है ॥१॥
Connotation: - जो पुरुष परमात्मा के जगत्कर्तृत्व में विश्वास करता है, वह उसकी उपासना द्वारा शुद्ध होकर देवपद को प्राप्त होता है ॥१॥
Reads times

ARYAMUNI

अथ सर्वनियामकस्येश्वरस्यैश्वर्यमुपदिश्यते।

Word-Meaning: - (राजा) सर्वप्रकाशको जगदीशः (वाचम्) वेदवाणीम् (जनयन्) उत्पादयन् (प्रासिष्यदत्) संसारमुत्पादयति। अथ च (अपः) कर्माणि (वसानः) दधानः  (गाः) पृथिव्यादिलोकानां (अभि) सम्मुखं (इयक्षति) गतिं करोति। यः पुरुषः (अस्य) परमेश्वरस्य (तान्वा) शक्त्या (रिप्रम्) स्वकीयदोषान् (गृभ्णाति) मार्ष्टि अर्थात् दोषत्वेन गृह्णाति। एवं प्रकारेण (अविः) सुरक्षितः सन् (शुद्धः) पवित्रोऽस्ति (देवानाम्) देवतानां (निष्कृतम्) स्थानं (उपयाति) प्राप्नोति ॥१॥