Go To Mantra

अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव॑म् । अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभि॒: स्वसृ॑भिः क्षेति जा॒मिभि॑: ॥

English Transliteration

aramamāṇo aty eti gā abhi sūryasya priyaṁ duhitus tiro ravam | anv asmai joṣam abharad vinaṁgṛsaḥ saṁ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ ||

Pad Path

अर॑ममाणः । अति॑ । ए॒ति॒ । गाः । अ॒भि । सूर्य॑स्य । प्रि॒यम् । दु॒हि॒तुः । ति॒रः । रव॑म् । अनु॑ । अ॒स्मै॒ । जोष॑म् । अ॒भ॒र॒त् । वि॒न॒म्ऽगृ॒सः । सम् । द्व॒यीभिः॑ । स्वसृ॑ऽभिः । क्षे॒ति॒ । जा॒मिऽभिः॑ ॥ ९.७२.३

Rigveda » Mandal:9» Sukta:72» Mantra:3 | Ashtak:7» Adhyay:2» Varga:27» Mantra:3 | Mandal:9» Anuvak:4» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - (अरममाणः) जितेन्द्रिय कर्मयोगी (गाः) इन्द्रियों का (अत्येति) अतिक्रमण करता है। (सूर्यस्य प्रियं दुहितुः) सूर्य की प्रिय दुहिता उषा के (अभि) सम्मुख (तिरः रवम्) शब्दायमान होकर स्थिर होता है और वह कर्मयोगी (द्वयीभिः स्वसृभिः) कर्मयोग की दोनों वृत्तियें जो एक मन से उत्पन्न होने के कारण स्वसृभाव को धारण किये हुई हैं और (जामिभिः) जो युगलरूप से रहती हैं, उनसे (सङ्क्षेति) विचरता है। स्तोता (अस्मै) उस कर्मयोगी के लिये (जोषम् अनु अभरत्) प्रीति से सेवन करता है ॥३॥
Connotation: - जितेन्द्रिय पुरुष के यश को स्तोता लोग गान करते हैं, क्योंकि उनके हाथ में इन्द्रिय-रूपी घोड़ों की रासें रहती हैं। इसी अभिप्राय से उपनिषत् में यह कहा है कि “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” वही पुरुष इस संसाररूपी मार्ग को तैर करके विष्णु के परम पद को प्राप्त होता है, अन्य नहीं ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (अरममाणः) जितेन्द्रियः कर्मयोगी (गाः) इन्द्रियाणि (अत्येति) अतिक्रामति (सूर्यस्य प्रियं दुहितुः) रवेः प्रियाया उषसः (अभि) सम्मुखं (तिरः रवम्) शब्दायमानः सन् स्थिरो भवति। अथ च स कर्मयोगी (द्वयीभिः स्वसृभिः) एकेन मनसाऽऽविर्भावात्स्वसृभावं दधन्त्यौ कर्मयोगस्य द्वे वृत्ती (जामिभिः) ये युगलरूपेण वर्तमाने ताभ्यां (सङ्क्षेति) विचरति। (विनङ्गृसः) स्तोता (अस्मै) कर्मयोगिने (जोषम् अनु अभरत्) प्रीत्या संसेवते ॥३॥