Go To Mantra

अद्रि॑भिः सु॒तः प॑वते॒ गभ॑स्त्योर्वृषा॒यते॒ नभ॑सा॒ वेप॑ते म॒ती । स मो॑दते॒ नस॑ते॒ साध॑ते गि॒रा ने॑नि॒क्ते अ॒प्सु यज॑ते॒ परी॑मणि ॥

English Transliteration

adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī | sa modate nasate sādhate girā nenikte apsu yajate parīmaṇi ||

Pad Path

अद्रि॑ऽभिः । सु॒तः । पा॒व॒ते॒ । गभ॑स्त्योः । वृ॒षा॒यते॑ । नभ॑सा । वेप॑ते । म॒ती । सः । मो॒द॒ते॒ । नस॑ते । साध॑ते । गि॒रा । ने॒नि॒क्ते । अ॒प्ऽसु । यज॑ते । परी॑मणि ॥ ९.७१.३

Rigveda » Mandal:9» Sukta:71» Mantra:3 | Ashtak:7» Adhyay:2» Varga:25» Mantra:3 | Mandal:9» Anuvak:4» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - (सुतः) स्वयंसिद्ध स्वयम्भू परमात्मा (अद्रिभिः) चित्तवृत्तियों द्वारा साक्षात् किया हुआ (पवते) पवित्र करता है और (गभस्त्योः) इस जीवात्मा की ज्ञानरूपी दीप्तियों को (वृषायते) बलयुक्त तथा (मती) वह ज्ञानस्वरूप परमात्मा (नभसा वेपते) व्याप्त हो रहा है। (सः) वह (मोदते) आनन्दरूप से विराजमान है और (नसते) सबका अङ्गी-सङ्गी होकर विराजमान है। (गिरा) वेदरूपी वाणियों द्वारा उपासना किया हुआ (साधते) सिद्धि का देनेवाला है और (अप्सु) सत्कर्मों में प्रवेश करके (नेनिक्ते) मनुष्य को शुद्ध करनेवाला है तथा (परीमणि) रक्षाप्रधान यज्ञों में (यजते) सर्वत्र परिपूजित है ॥३॥
Connotation: - जो परमात्मा के पात्र होते हैं, वे प्रथम स्वयं उद्योगी बनते हैं फिर परमात्मा उनके उद्योग द्वारा उनको शुद्ध करके परमानन्द का भागी बनाता है ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (सुतः) स्वयंसिद्धः परमेश्वरः (अद्रिभिः) चित्तवृत्तिभिः साक्षात्कृतः सन् (पवते) पवित्रयति। अथ च (गभस्त्योः) अस्य जीवात्मनो ज्ञानरूपदीप्तीः (वृषायते) बलयुताः करोति। तथा (मती) ज्ञानस्वरूपो जगदीश्वरः (नभसा वेपते) व्याप्तो भवति। (सः) असौ परमेश्वरः (मोदते) आनन्दरूपेण विराजते तथा (नसते) सर्वैः सङ्गतो विराजमानोऽस्ति। (गिरा) वेदवाणिभिरुपासितः (साधते) सिद्धिदायकोऽस्ति (अप्सु) सत्कर्मणि प्रविश्य (नेनिक्ते) मनुष्यं पवित्रयति (परीमणि) रक्षायज्ञेषु (यजते) सर्वत्र परिपूजितोऽस्ति ॥३॥