Go To Mantra

स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता॑मिव स्व॒नः । जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व॑र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतु॑: ॥

English Transliteration

sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ | jānann ṛtam prathamaṁ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ ||

Pad Path

सः । मा॒तरा॑ । न । ददृ॑शानः । उ॒स्रियः॑ । नान॑दत् । ए॒ति॒ । म॒रुता॑म्ऽइव । स्व॒नः । जा॒नन् । ऋ॒तम् । प्र॒थ॒मम् । यत् । स्वः॑ऽनरम् । प्रऽश॑स्तये । कम् । अ॒वृ॒णी॒त॒ । सु॒ऽक्रतुः॑ ॥ ९.७०.६

Rigveda » Mandal:9» Sukta:70» Mantra:6 | Ashtak:7» Adhyay:2» Varga:24» Mantra:1 | Mandal:9» Anuvak:4» Mantra:6


Reads times

ARYAMUNI

Word-Meaning: - (मातरा ददृशानः) माता को देखता हुआ (न) जैसे वत्स (नानदत्) शब्द करके (उस्रियः) गौ के सम्मुख (एति) जाता है, इसी प्रकार (सः) वह (सुक्रतुः) शोभनकर्मा उपासक (मरुतां स्वन इव) कर्मयोगी विद्वानों के शब्दों से (ऋतम्) सत्य को (जानन्) जानता हुआ (स्वर्णरम्) सर्वहितकारक (प्रथमम्) अनादि (कम्) सुखरूप परमात्मा की (प्रशस्तये) प्रशंसा के लिये (अवृणीत) उस परमात्मा को स्वीकार करता है ॥६॥
Connotation: - जो पुरुष ब्रह्मामृतवर्षिणी धेनु के समान परमात्मा को कामधेनु समझकर उसकी उपासना करता है, वह अन्य किसी सुख की अभिलाषा नहीं करता ॥६॥
Reads times

ARYAMUNI

Word-Meaning: - (मातरा ददृशानः) मातरं पश्यन् (न) यथा वत्सः (नानदत्) शब्दं कृत्वा (उस्रियः) गोसम्मुखं (एति) गच्छति। तथा (सः) असौ (सुक्रतुः) शोभनकर्मोपासकः (मरुतां स्वन इव) कर्मयोगिविदुषां शब्दैः (ऋतम्) सत्यम् (जानन्) अवगतं कुर्वन् (स्वर्णरम्) सर्वहितकारकम् (प्रथमम्) अनादिं (कम्) सुखरूपं परमात्मानं (प्रशस्तये) प्रशंसायै (अवृणीत) स्वीकरोति ॥६॥