Go To Mantra

त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् । द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥

English Transliteration

tvaṁ suṣvāṇo adribhir abhy arṣa kanikradat | dyumantaṁ śuṣmam uttamam ||

Pad Path

त्वम् । सु॒स्वा॒नः । अद्रि॑ऽभिः । अ॒भि । अ॒र्ष॒ । कनि॑क्रदत् । द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥ ९.६७.३

Rigveda » Mandal:9» Sukta:67» Mantra:3 | Ashtak:7» Adhyay:2» Varga:13» Mantra:3 | Mandal:9» Anuvak:3» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - (त्वं) आप (कनिक्रदत्) वेदरूपी वाणियों द्वारा (सुष्वाणः) स्तूयमान हैं। (द्युमन्तं) दीप्तिवाले (उत्तमं) सबसे अच्छे (शुष्मं) बल को (अद्रिभिः) अपने आदरणीय शक्तियों से (अभ्यर्ष) प्राप्त कराइये ॥३॥
Connotation: - परमात्मा वेदवाणियों के द्वारा ज्ञानरूपी बल को प्रदान करता है ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (त्वम्) भवान् (कनिक्रदत्) वेदवाणीभिः (सुष्वाणः) स्तूयमानोऽस्ति। एवम्भूतस्त्वं (द्युमन्तम्) दीप्तिमत् (उत्तमम्)   सर्वोत्कृष्टं (शुष्मम्) बलं (अद्रिभिः) स्वकीयादरणीयशक्तिभिः (अभ्यर्ष) प्रापय ॥३॥