Go To Mantra

यत्ते॑ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः । ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥

English Transliteration

yat te pavitram arcivad agne tena punīhi naḥ | brahmasavaiḥ punīhi naḥ ||

Pad Path

यत् । ते॒ । प॒वित्र॑म् । अ॒र्चि॒ऽवत् । अग्ने॑ । तेन॑ । पु॒नी॒हि॒ । नः॒ । ब्र॒ह्म॒ऽस॒वैः । पु॒नी॒हि॒ । नः॒ ॥ ९.६७.२४

Rigveda » Mandal:9» Sukta:67» Mantra:24 | Ashtak:7» Adhyay:2» Varga:17» Mantra:4 | Mandal:9» Anuvak:3» Mantra:24


Reads times

ARYAMUNI

Word-Meaning: - (अग्ने) हे ज्ञानस्वरूप परमात्मन् ! (ते) आपका (यत्) जो (पवित्रम्) पवित्र (अर्चिवत्) सूर्यादिकों में तेज है, (तेन) उससे (नः) हम लोगों को (पुनीहि) पवित्र करिए। तथा (ब्रह्मसवैः) अपने ब्रह्मभाव से (नः) हम लोगों को (पुनीहि) पवित्र करिए ॥२४॥
Connotation: - परमात्मा सूर्यादि सब दिव्य पदार्थों का प्रकाशक है और उसी के प्रकाश से प्रकाशित होकर सब तेजोमय प्रतीत होते हैं ॥२४॥
Reads times

ARYAMUNI

Word-Meaning: - (अग्ने) ज्ञानस्वरूप परमात्मन् ! (ते) तव (यत्) यत् (पवित्रम्) पूतं (अर्चिवत्) सूर्यादिषु तेजोऽस्ति (तेन) तेन तेजसा (नः) अस्मान् (पुनीहि) पवित्रय। तथा (ब्रह्मसवैः) स्वीयब्रह्मभावेन (नः) अस्मान्   (पुनीहि) पवित्रय ॥२४॥