Go To Mantra

पव॑मान॒: सो अ॒द्य न॑: प॒वित्रे॑ण॒ विच॑र्षणिः । यः पो॒ता स पु॑नातु नः ॥

English Transliteration

pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ | yaḥ potā sa punātu naḥ ||

Pad Path

पव॑मानः । सः । अ॒द्य । नः॒ । प॒वित्रे॑ण । विऽच॑र्षणिः । यः । पो॒ता । सः । पु॒ना॒तु॒ । नः॒ ॥ ९.६७.२२

Rigveda » Mandal:9» Sukta:67» Mantra:22 | Ashtak:7» Adhyay:2» Varga:17» Mantra:2 | Mandal:9» Anuvak:3» Mantra:22


Reads times

ARYAMUNI

Word-Meaning: - (सः) वह परमात्मा (नः) हम लोगों को (पवमानः) पवित्र करनेवाला तथा (विचर्षणिः) सर्वदृष्टा है और (पवित्रेण) अपने पवित्र धर्मों से (यः) जो (पोता) सबको पवित्र करनेवाला है (सः) वह (नः) हमको (अद्य) अब (पुनातु) पवित्र करे ॥२२॥
Connotation: - इस मन्त्र में अपूर्वता का उपदेश किया गया है कि उपासनाकाल में उपासक अपनी पवित्रता का अनुसन्धान करे और उसकी न्यूनता देखकर उसकी याचना परमेश्वर से अवश्यमेव करे ॥२२॥
Reads times

ARYAMUNI

Word-Meaning: - (सः) स परमात्मा (नः) अस्माकं (पवमानः) पवित्रयिता तथा (विचर्षणिः) सकलद्रष्टास्ति। अथ च (पवित्रेण) स्वकीयपवित्रधर्मेण (यः) य ईश्वरः (पोता) सकलपावकोऽस्ति (सः) असौ जगज्जनकः परमेश्वरः (नः) अस्मान् (अद्य पुनातु) अद्यैव पवित्रयतु ॥२२॥