Go To Mantra

ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥

English Transliteration

grāvṇā tunno abhiṣṭutaḥ pavitraṁ soma gacchasi | dadhat stotre suvīryam ||

Pad Path

ग्राव्णा॑ । तु॒न्नः । अ॒भिऽस्तु॑तः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ । दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥ ९.६७.१९

Rigveda » Mandal:9» Sukta:67» Mantra:19 | Ashtak:7» Adhyay:2» Varga:16» Mantra:4 | Mandal:9» Anuvak:3» Mantra:19


Reads times

ARYAMUNI

Word-Meaning: - (ग्राव्णा) जिज्ञासुओं से (तुन्नः) आविर्भाव को प्राप्त हुए तथा (अभिष्टुतः) सब प्रकार से स्तुति किये हुए (सोम) हे परमात्मन् ! आप (पवित्रम्) उनके पवित्र अन्तःकरण को (गच्छसि) प्राप्त होते हैं और (स्तोत्रे) उक्त स्तोता लोगों के लिए आप (सुवीर्यम्) सुन्दर बल को (दधत्) उत्पन्न करते हैं ॥१९॥
Connotation: - उपासक लोगों से उपासना किया हुआ परमात्मा उनके लिए सुन्दर बल का प्रदान करता है ॥१९॥
Reads times

ARYAMUNI

Word-Meaning: - (ग्राव्णा) जिज्ञासुभिः (तुन्नः) आविर्भूतस्तथा (अभिष्टुतः) सर्वथा स्तुतः (सोम) हे जगदीश ! भवान् (पवित्रम्) पूर्वोक्तानां कर्मयोगिनामन्तःकरणानि (गच्छसि) प्राप्नोति। अथ च (स्तोत्रे) उक्तस्तोतृभ्यस्त्वं (सुवीर्यम्) सुबलम् (दधत्) उत्पादयसि ॥१९॥