Go To Mantra

मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ । रे॒भो यद॒ज्यसे॒ वने॑ ॥

English Transliteration

mṛjanti tvā sam agruvo vye jīrāv adhi ṣvaṇi | rebho yad ajyase vane ||

Pad Path

मृ॒जन्ति॑ । त्वा॒ । सम् । अ॒ग्रुवः॑ । अव्ये॑ । जी॒रौ । अधि॑ । स्वनि॑ । रे॒भः । यत् । अ॒ज्यसे॑ । वने॑ ॥ ९.६६.९

Rigveda » Mandal:9» Sukta:66» Mantra:9 | Ashtak:7» Adhyay:2» Varga:8» Mantra:4 | Mandal:9» Anuvak:3» Mantra:9


Reads times

ARYAMUNI

Word-Meaning: - हे जगदीश ! (रेभः) शब्दगम्य (अव्ये) पालक (अधिष्वणि) शब्दगम्य (जीरौ) शत्रुनाशक (वने) भजनीय (त्वा) आपको (अग्रुवः) कर्मयोगी जन (यत्) जब (सम्मृजन्ति) ध्यानविषय करते हैं, तब आप (अज्यसे) उनके साक्षात्कार के विषय होते हैं ॥९॥
Connotation: - इस मन्त्र में सर्वरक्षक परमात्मा के साक्षात्कार का वर्णन किया गया है कि कर्मयोगी लोग अपने कर्मण्यतायोग से परमात्मपरायण होकर परमात्मा का साक्षात्कार करते हैं ॥९॥
Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (रेभः) शब्दगम्यं (अव्ये) पालकं (अधिष्वणि) शब्दगमनीयं (जीरौ) शत्रुघातकं (वने) भजनीयं (त्वा) भवन्तं (अग्रुवः) कर्मयोगिनः (यत्) यदा (सम्मृजन्ति) ध्यानविषयं कुर्वन्ति, तदा (अज्यसे) त्वं तेषां साक्षात्कृतो भवसि ॥९॥