Go To Mantra

अ॒प्सा इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्य॑: । सोमो॑ अर्षति॒ विष्ण॑वे ॥

English Transliteration

apsā indrāya vāyave varuṇāya marudbhyaḥ | somo arṣati viṣṇave ||

Pad Path

अ॒प्साः । इन्द्रा॑य । वा॒यवे॑ । वरु॑णाय । म॒रुत्ऽभ्यः॑ । सोमः॑ । अ॒र्ष॒ति॒ । विष्ण॑वे ॥ ९.६५.२०

Rigveda » Mandal:9» Sukta:65» Mantra:20 | Ashtak:7» Adhyay:2» Varga:4» Mantra:5 | Mandal:9» Anuvak:3» Mantra:20


Reads times

ARYAMUNI

Word-Meaning: - (सोमः) सर्वपूज्य परमात्मा (इन्द्राय वायवे) कर्मयोगी विद्वानों के लिये (मरुद्भ्यः) पदार्थविद्यावेत्ता विद्वानों के लिये (वरुणाय) अपने विद्याबल से सबको आच्छादन करनेवाले विद्वान् के लिये और (विष्णवे) ज्ञानयोगी विद्वान् के लिये (अप्सा अर्षति) अपनी ज्ञानरूपी गति से प्राप्त होता है ॥२०॥
Connotation: - जो लोग ज्ञानयोग, कर्मयोग इत्यादि योगों से परमात्मा की आज्ञा का पालन करते हैं, उनको परमात्मा अपनी ज्ञानगति से अवश्यमेव प्राप्त होता है ॥२०॥
Reads times

ARYAMUNI

Word-Meaning: - (सोमः) सर्वपूज्यः परमात्मा (इन्द्राय वायवे) गतिशीलकर्मयोगिविदुषे तथा (मरुद्भ्यः) पदार्थज्ञेभ्यः अथ च (वरुणाय) विद्याबलेन सर्वाच्छादकाय (विष्णवे) ज्ञानयोगिविदुषे (अप्सा अर्षति) स्वज्ञानरूपगत्या प्राप्तो भवति ॥२०॥