Go To Mantra

अर्षा॑ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा॑नि॒ रोरु॑वत् । सीद॑ञ्छ्ये॒नो न योनि॒मा ॥

English Transliteration

arṣā soma dyumattamo bhi droṇāni roruvat | sīdañ chyeno na yonim ā ||

Pad Path

अर्ष॑ । सो॒म॒ । द्यु॒मत्ऽत॑मः । अ॒भि । द्रोणा॑नि । रोरु॑वत् । सीद॑न् । श्ये॒नः । न । योनि॑म् । आ ॥ ९.६५.१९

Rigveda » Mandal:9» Sukta:65» Mantra:19 | Ashtak:7» Adhyay:2» Varga:4» Mantra:4 | Mandal:9» Anuvak:3» Mantra:19


Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे परमात्मन् ! आप (श्येनः) विद्युत् के (न) समान गतिशील हैं। (द्रोणानि) सम्पूर्ण लोक-लोकान्तरों में (रोरुवत्) गतिशील होकर आप सर्वत्र विराजमान हैं और (द्युमत्तमः) आप स्वयंप्रकाश हैं। (योनिं) हमारे हृदयस्थान में (आसीदन्) विराजमान होकर (अभ्यर्ष) हमारे हृदय को शुद्ध करें ॥१९॥
Connotation: - परमात्मा स्वयंप्रकाश है और उसी के प्रकाश से सब पदार्थ प्रकाशित होते हैं ॥१९॥
Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे परमात्मन् ! भवान् (श्येनो न) विद्युदिव गतिशीलोऽस्ति। (द्रोणानि) समस्तलोकेषु (रोरुवत्) गतिशीलः सन् सर्वत्र विराजितो भवतु। तथा (द्युमत्तमः) भवान् स्वयंप्रकाशोऽस्ति। अथ च (योनिं) मदन्तःकरणेषु (आसीदन्) विराजमानः (अभ्यर्ष) मम हृदयं पवित्रयतु ॥१९॥