Go To Mantra

म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिन्द॑वः । अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥

English Transliteration

marmṛjānāsa āyavo vṛthā samudram indavaḥ | agmann ṛtasya yonim ā ||

Pad Path

म॒र्मृ॒जा॒नासः॑ । आ॒यवः॑ । वृथा॑ । स॒मु॒द्रम् । इन्द॑वः । अग्म॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥ ९.६४.१७

Rigveda » Mandal:9» Sukta:64» Mantra:17 | Ashtak:7» Adhyay:1» Varga:39» Mantra:2 | Mandal:9» Anuvak:3» Mantra:17


Reads times

ARYAMUNI

Word-Meaning: - उक्त परमात्मा (ऋतस्य योनिं) सत्यता के स्थान को (आ) भली-भाँति (अग्मन्) प्राप्त होता है। वह परमात्मा (मर्मृजानासः) सबको पवित्र करनेवाला है (आयवः) गतिशील है (इन्दवः) प्रकाशस्वरूप है तथा (वृथा समुद्रम्) अन्तरिक्ष में भी अनायास गमन करनेवाला है ॥१७॥
Connotation: - उक्त सर्वशक्तिसम्पन्न परमात्मा विना परिश्रम के ही अन्तरिक्षादि लोकों में गमन कर सकता है, अन्य नहीं ॥१७॥
Reads times

ARYAMUNI

Word-Meaning: - पूर्वोक्तः परमात्मा (ऋतस्य योनिम्) सत्यतायाः स्थानं (आ) समन्तात् (अग्मन्) प्राप्नोति। स परमेश्वरः (मर्मृजानासः) सर्वपवित्रकर्तास्ति। अथ च (आयवः) गमनशीलोऽस्ति। (इन्दवः) प्रकाशस्वरूपस्तथा (वृथा समुद्रम्) अन्तरिक्षेऽप्यनायासेन गच्छति ॥१७॥