Go To Mantra

पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः । हरे॑ सृजा॒न आ॒शिर॑म् ॥

English Transliteration

punāno varivas kṛdhy ūrjaṁ janāya girvaṇaḥ | hare sṛjāna āśiram ||

Pad Path

पु॒ना॒नः । वरि॑वः । कृ॒धि॒ । ऊर्ज॑म् । जना॑य । गि॒र्व॒णः॒ । हरे॑ । सृ॒जा॒नः । आ॒ऽशिर॑म् ॥ ९.६४.१४

Rigveda » Mandal:9» Sukta:64» Mantra:14 | Ashtak:7» Adhyay:1» Varga:38» Mantra:4 | Mandal:9» Anuvak:3» Mantra:14


Reads times

ARYAMUNI

Word-Meaning: - (हरे) हे दुष्टों की शक्तियों को हरनेवाले परमात्मन् ! आप हमको (वरिवः) ऐश्वर्यसम्पन्न करें। (गिवर्णः) आप वैदिक वाणियों द्वारा उपासना करने योग्य हैं और (पुनानः) पवित्र करनेवाले हैं। आप संसार के लिये (आशिरम्) मङ्गल (सृजानः) करते हुए (जनाय) अपने भक्त के लिये (ऊर्जम्) बल (कृधि) करें ॥१४॥
Connotation: - परमात्मा दुष्टों की शक्तियों को हर लेता है और श्रेष्ठों को अभ्युदय दे करके बढ़ाता है ॥
Reads times

ARYAMUNI

Word-Meaning: - (हरे) दुष्टशक्तिहारिन् हे परमात्मन् ! भवान् मां (वरिवः) ऐश्वर्यवन्तं करोतु। (गिर्वणः) भवान् वेदवाण्युपासनीयोऽस्ति। अथ च (पुनानः) पवितास्ति। भवान् लोकस्य (आशिरम्) मङ्गलं (सृजानः) कुर्वन् (जनाय) स्वभक्ताय (ऊर्जम्) बलं (कृधि) करोतु ॥१४॥