Go To Mantra

ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत् । सीद॑न्नृ॒तस्य॒ योनि॒मा ॥

English Transliteration

ūrmir yas te pavitra ā devāvīḥ paryakṣarat | sīdann ṛtasya yonim ā ||

Pad Path

ऊ॒र्मिः । यः । ते॒ । प॒वित्रे॑ । आ । द॒व॒ऽअ॒वीः । प॒रि॒ऽअक्ष॑रत् । सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥ ९.६४.११

Rigveda » Mandal:9» Sukta:64» Mantra:11 | Ashtak:7» Adhyay:1» Varga:38» Mantra:1 | Mandal:9» Anuvak:3» Mantra:11


Reads times

ARYAMUNI

Word-Meaning: - हे दिव्यस्वरूप परमात्मन् ! (ते) तुम्हारे आनन्द की (ऊर्मिः) लहरें (यः) जो (देवावीः) दिव्य हैं, वे (पवित्रे) पवित्र अन्तःकरणों में (पर्यरक्षत्) सब ओर से बहती हैं। आप (ऋतस्य) सचाई के (योनिमासीदन्) धाम में निवास करते हैं ॥११॥
Connotation: - परमात्मा शुद्ध अन्तःकरणवाले पुरुषों के हृदयों को अपनी सुधामयी वृष्टि से सिञ्चित कर देता है ॥११॥
Reads times

ARYAMUNI

Word-Meaning: - हे विश्वकर्तः परमात्मन् ! (ते) तवानन्दाय (ऊर्मिः) तरङ्गाः (यः) ये (देवावीः) दिव्यास्ते (पवित्रे) पूतान्तःकरणेषु (पर्यक्षरत्) परितः प्रवहन्ति। भवान् (ऋतस्य) सत्यतायाः (योनिमासीदन्) स्थाने निवसति ॥११॥