Go To Mantra

अ॒प॒घ्नन्त्सो॑म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् । द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥

English Transliteration

apaghnan soma rakṣaso bhy arṣa kanikradat | dyumantaṁ śuṣmam uttamam ||

Pad Path

अ॒प॒ऽघ्नन् । सो॒म॒ । र॒क्षशः॑ । अ॒भि । आ॒र्ष॒ । कनि॑क्रदत् । द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥ ९.६३.२९

Rigveda » Mandal:9» Sukta:63» Mantra:29 | Ashtak:7» Adhyay:1» Varga:35» Mantra:4 | Mandal:9» Anuvak:3» Mantra:29


Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे सौम्यगुण सम्पन्न विद्वन् ! आप (रक्षसः) राक्षसों का (अपघ्नन्) नाश करते हुए (कनिक्रदत्) और शूरवीरता का उपदेश करते हुए (उत्तमं) उत्तम (द्युमन्तं) दीप्तिवाला (शुष्मम्) बल (अभ्यर्ष) हमको दें ॥२९॥
Connotation: - जिस देश में सौम्यस्वभावयुक्त शूरवीर उत्पन्न होते हैं, उस देश में सर्वोपरि बल और ऐश्वर्य उत्पन्न होता है। तात्पर्य यह है कि ऐश्वर्य उत्पन्न करने के लिये धीरवीरतादि गुणों का धारण करना अत्यावश्यक है ॥२९॥
Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे सौम्यस्वभाव ! भवान् (रक्षसः) राक्षसानां (अपघ्नन्) नाशं कुर्वन् (कनिक्रदत्) तथा शूरताया उपदेशं कुर्वन् (उत्तमम्) सर्वोत्कृष्टं (द्युमन्तम्) दीप्तिमन्तं (शुष्मम्) बलं (अभ्यर्ष) अस्मभ्यं ददातु ॥२९॥