पव॑स्व देवायु॒षगिन्द्रं॑ गच्छतु ते॒ मद॑: । वा॒युमा रो॑ह॒ धर्म॑णा ॥
                             English Transliteration
              
                              Mantra Audio
                pavasva devāyuṣag indraṁ gacchatu te madaḥ | vāyum ā roha dharmaṇā ||
               Pad Path 
              
                            पव॑स्व । दे॒व॒ । आ॒यु॒षक् । इन्द्र॑म् । ग॒च्छ॒तु॒ । ते॒ । मदः॑ । वा॒युम् । आ । रो॒ह॒ । धर्म॑णा ॥ ९.६३.२२
                Rigveda » Mandal:9» Sukta:63» Mantra:22 
                | Ashtak:7» Adhyay:1» Varga:34» Mantra:2 
                | Mandal:9» Anuvak:3» Mantra:22
              
            
             Reads  times
            
                          ARYAMUNI
                   Word-Meaning: -  (देव) हे दिव्यगुणसम्पन्न परमात्मन् ! आप मुझको (पवस्व) पवित्र करें। (ते) आपका (मदः) परम आनन्द (आयुषक्) उपासक (इन्द्रम्) कर्मयोगी पुरुष को (गच्छतु) प्राप्त हो। तथा आप (वायुं) ज्ञानयोगी पुरुष को (धर्मणा) उपास्य भाव से (आरोह) प्राप्त हों ॥२२॥              
              
                            
                  Connotation: -  जो पुरुष ज्ञानयोगी वा कर्मयोगी बनकर परमात्मा के उपासक बनते हैं, परमात्मा उन्हें तद्धर्मतापत्ति योग द्वारा पवित्र करता है अर्थात् अपने शिष्यादिभावों को प्रदान करके उनको शुद्ध करता है ॥२२॥              
              
              
                            
              
             Reads  times
            
                          ARYAMUNI
                   Word-Meaning: -  (देव) हे परमैश्वर्यसम्पन्नपरमात्मन् ! भवान् मां (पवस्व) पवित्रयतु (ते) भवतः (मदः) आनन्दः (आयुषक्) उपासकं (इन्द्रम्) कर्मयोगिनं (गच्छतु) प्राप्नोतु। तथा भवान् (वायुम्) ज्ञानयोगिनं पुरुषं (धर्मणा) उपास्यभावेन (आरोह) प्राप्नोतु ॥२२॥              
              
              
              
                            
              
            
        