Go To Mantra

अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् । अ॒भि वाज॑मु॒त श्रव॑: ॥

English Transliteration

abhy arṣa sahasriṇaṁ rayiṁ gomantam aśvinam | abhi vājam uta śravaḥ ||

Pad Path

अ॒भि । अ॒र्ष॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् । अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥ ९.६३.१२

Rigveda » Mandal:9» Sukta:63» Mantra:12 | Ashtak:7» Adhyay:1» Varga:32» Mantra:2 | Mandal:9» Anuvak:3» Mantra:12


Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! आप (सहस्रिणम् रयिम्) अनन्त प्रकार के धनों को जो (गोमत्) अनेक प्रकार की भूमि-हिरण्यादियुक्त हैं तथा (अश्विनम्) जो विविध यानों से परिपूर्ण हैं और जो (वाजम्) बलरूप (उत) और (श्रवः) यशोरूप हैं, उनको (अभ्यर्ष) आप हमको दें ॥१२॥
Connotation: - इस मन्त्र में परमात्मा ने अनन्त प्रकार के धनों की उपलब्धि का उपदेश किया है ॥१२॥
Reads times

ARYAMUNI

Word-Meaning: - हे जगदीश्वर ! भवान् (सहस्रिणं रयिम्) बहुविधानि धनानि यानि (गोमन्तम्) भूमिहिरण्यादियुतानि तथा (अश्विनम्) नानाविधवाहनपरिपूर्णानि अथ च (वाजम्) बलयुक्तानि (उत) अथ च (श्रवः) यशोरूपाणि तानि (अभ्यर्ष) अस्मभ्यं ददातु ॥१२॥