Go To Mantra

कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् । इळा॑म॒स्मभ्यं॑ सं॒यत॑म् ॥

English Transliteration

kṛṇvanto varivo gave bhy arṣanti suṣṭutim | iḻām asmabhyaṁ saṁyatam ||

Pad Path

कृ॒ण्वन्तः॑ । वरि॑वः । गवे॑ । अ॒भि । अ॒र्ष॒न्ति॒ । सु॒ऽस्तु॒तिम् । इळा॑म् । अ॒स्मभ्य॑म् । स॒म्ऽयत॑म् ॥ ९.६२.३

Rigveda » Mandal:9» Sukta:62» Mantra:3 | Ashtak:7» Adhyay:1» Varga:24» Mantra:3 | Mandal:9» Anuvak:3» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - (गवे वरिवः कृण्वन्तः) हमारे गवादिकों के लिये अनेक पदार्थों को उत्पन्न करते हुए और (अस्मभ्यम्) हमारे लिये (संयतम्) सुदृढ़ (इळाम्) अन्न को संचित करते हुए (सुष्टुतिम्) हमारी सुन्दर प्रार्थना को (अभ्यर्षन्ति) दत्तचित होकर सुनते हैं ॥३॥
Connotation: - जो सेनापति प्रजा के लिये ऐश्वर्य उत्पन्न करता है और प्रजा की प्रार्थनाओं पर ध्यान देता है, वह धर्म का पालन करता हुआ भली-भाँति प्रजाओं की रक्षा करता है ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (गवे वरिवः कृण्वन्तः) मम गवाद्यर्थं बहुविधपदार्थान् उत्पादयन् अथ च (अस्मभ्यम्) अस्मभ्यं (संयतम्) सुदृढम् (इळाम्) अन्नं सञ्चयन् (सुष्टुतिम्) अस्मत्सुन्दरप्रार्थनां (अभ्यर्षति) दत्तचित्ताः सन्तः शृण्वन्ति ॥३॥