Go To Mantra

त्वं स॑मु॒द्रिया॑ अ॒पो॑ऽग्रि॒यो वाच॑ ई॒रय॑न् । पव॑स्व विश्वमेजय ॥

English Transliteration

tvaṁ samudriyā apo griyo vāca īrayan | pavasva viśvamejaya ||

Pad Path

त्वम् । स॒मु॒द्रियाः॑ । अ॒पः । अ॒ग्रि॒यः । वाचः॑ । ई॒रय॑न् । पव॑स्व । वि॒श्व॒म्ऽए॒ज॒य॒ ॥ ९.६२.२६

Rigveda » Mandal:9» Sukta:62» Mantra:26 | Ashtak:7» Adhyay:1» Varga:29» Mantra:1 | Mandal:9» Anuvak:3» Mantra:26


Reads times

ARYAMUNI

Word-Meaning: - (विश्वमेजय) हे सब संसार को भय से अपने वश में रखनेवाले ! आप (अग्रियः) प्रधान हैं (वाचः ईरयन्) अपने अनुशासन द्वारा (समुद्रियाः अपः) समुद्रसम्बन्धी जलों को (पवस्व) निर्बाध करिये ॥२६॥
Connotation: - इस मन्त्र में परमात्मा की कृपा से ही सब पदार्थ निर्विघ्र रह सकते हैं, अन्यथा नहीं, इसी का वर्णन किया गया है ॥२६॥
Reads times

ARYAMUNI

Word-Meaning: - (विश्वमेजय) भयङ्करतयाखिलजगद्वशकर्त्तः ! हे परमात्मन् ! भवान् (अग्रियः) मुख्योऽस्ति (वाचः ईरयन्) स्वानुशासनेन (समुद्रियाः अपः) सागरसम्बन्धिजलानि (पवस्व) बाधारहितानि करोतु ॥२६॥