Go To Mantra

ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे । म॒दिन्त॑मस्य॒ धार॑या ॥

English Transliteration

ete somā asṛkṣata gṛṇānāḥ śravase mahe | madintamasya dhārayā ||

Pad Path

ए॒ते । सोमाः॑ । अ॒सृ॒क्ष॒त॒ । गृ॒णा॒नाः । श्रव॑से । म॒हे । म॒दिन्ऽत॑मस्य । धार॑या ॥ ९.६२.२२

Rigveda » Mandal:9» Sukta:62» Mantra:22 | Ashtak:7» Adhyay:1» Varga:28» Mantra:2 | Mandal:9» Anuvak:3» Mantra:22


Reads times

ARYAMUNI

Word-Meaning: - (एते सोमाः) ये सेनापति (महे श्रवसे गृणानाः) महा यश के लिये स्तुति किये गये (मदिन्तमस्य धारया) आह्लादक शौर्य-वीर्यादि शक्तियों की धारा के सहित (असृक्षत) पैदा किये जाते हैं ॥२२॥
Connotation: - उक्त गुणोंवाले सेनापति संसार में यश और बल बढ़ाने के लिये उत्पन्न किये जाते हैं ॥२२॥
Reads times

ARYAMUNI

Word-Meaning: - (एते सोमाः) इमे सेनाधीशाः (महे श्रवसे गृणानाः) महायशसे संस्तुताः (मदिन्तमस्य धारया) आनन्ददायकशौर्य्यादिशक्तिधारासहिताः (असृक्षत) उत्पाद्यन्ते ॥२२॥