Go To Mantra

पव॑मानः सु॒तो नृभि॒: सोमो॒ वाज॑मिवासरत् । च॒मूषु॒ शक्म॑ना॒सद॑म् ॥

English Transliteration

pavamānaḥ suto nṛbhiḥ somo vājam ivāsarat | camūṣu śakmanāsadam ||

Pad Path

पव॑मानः । सु॒तह् । नृऽभिः॑ । सोमः॑ । वाज॑म्ऽइव । अ॒स॒र्चत् । च॒मूषु॑ । शक्म॑ना । आ॒ऽसद॑म् ॥ ९.६२.१६

Rigveda » Mandal:9» Sukta:62» Mantra:16 | Ashtak:7» Adhyay:1» Varga:27» Mantra:1 | Mandal:9» Anuvak:3» Mantra:16


Reads times

ARYAMUNI

Word-Meaning: - (नृभिः सुतः) विदुषी प्रजाओं द्वारा अभिषिक्त (सोमः) सौम्य सेनाधीश (पवमानः) सबको पवित्र करता हुआ (चमूषु) सेनाओं में (शक्मना) अपने पराक्रम से (आसदम्) अपने शत्रु को अभिगमन करने के लिये (वाजम् इव) विद्युदादि अद्भुत शक्ति के समान (असरत्) गमन करता है ॥१६॥
Connotation: - सोम यहाँ सेनाधीश का नाम है, क्योंकि सेनाधीश को भी धीरता के लिये सौम्य स्वभाव की आवश्यकता है, इसलिये उसे सोमरूप से वर्णन किया है ॥१६॥
Reads times

ARYAMUNI

Word-Meaning: - (नृभिः सुतः) विद्वद्भिः प्रजाभिरभिषिक्तः (सोमः) सौम्यगुणपूर्णः सेनापतिः (पवमानः) समस्तजनान् पवित्रयन् (चमूषु) सेनासु (शक्मना) स्वपराक्रमेण (आसदम्) स्वशत्रोरभिमुखं गन्तुं (वाजम् इव) विद्युदादिशक्तिरिव (असरत्) गच्छति ॥१६॥