Go To Mantra

गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा॑य धीयते । विर्योना॑ वस॒तावि॑व ॥

English Transliteration

girā jāta iha stuta indur indrāya dhīyate | vir yonā vasatāv iva ||

Pad Path

गि॒रा । जा॒तः । इ॒ह । स्तु॒तः । इन्दुः॑ । इन्द्रा॑य । धी॒य॒ते॒ । विः । योना॑ । व॒स॒तौऽइ॑व ॥ ९.६२.१५

Rigveda » Mandal:9» Sukta:62» Mantra:15 | Ashtak:7» Adhyay:1» Varga:26» Mantra:5 | Mandal:9» Anuvak:3» Mantra:15


Reads times

ARYAMUNI

Word-Meaning: - (विः वसतौ इव) “विरिति शकुनिनाम वेतेर्गतिकर्मणः, अथापि इषुनामेह भवत्येतस्मादेव” नि० अ० २।६। जिस प्रकार शत्रु से रक्षा के लिये बाण ज्या में स्थापित किया जाता है, उसी प्रकार (इह जातः इन्दुः) इस लोक में सब ऐश्वर्य को प्राप्त सेनापति (गिरा स्तुतः) सबकी वाणियों द्वारा स्तुत (इन्द्राय) रक्षा करने से निर्भीक होने के लिये (योना धीयते) उच्च पद पर स्थापित किया जाता है ॥१५॥
Connotation: - जिस प्रकार शस्त्र अपने नियत स्थानों में स्थित होकर राजधर्म की रक्षा करते हैं, इसी प्रकार सेनापति अपने पद पर स्थिर होकर राजधर्म की रक्षा करता है ॥१५॥
Reads times

ARYAMUNI

Word-Meaning: - (विः वसतौ इव) “विरिति शकुनिनाम वेतेर्गतिकर्मणः, अथापि इषुनामेह भवत्येतस्मादेव” नि० अ० २।६। यथा शत्रुत आत्मरक्षणाय बाणो ज्यायां स्थाप्यते तथैव (इह जातः इन्दुः) अस्मिन्लोके सर्वैश्वर्यतां प्राप्तः सेनापतिः (गिरा स्तुतः) सर्वजनवाचा स्तुतः (इन्द्राय) रक्षानिर्भीकतायै (याना धीयते) उच्चपदोपरि प्रतिष्ठितः क्रियते ॥१५॥