Go To Mantra

पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः । स॒खि॒त्वमा वृ॑णीमहे ॥

English Transliteration

pavamānasya te vayam pavitram abhyundataḥ | sakhitvam ā vṛṇīmahe ||

Pad Path

पव॑मानस्य । ते॒ । व॒यम् । प॒वित्र॑म् । अ॒भि॒ऽउ॒न्द॒तः । स॒खि॒ऽत्वम् । आ । वृ॒णी॒म॒ह्चे ॥ ९.६१.४

Rigveda » Mandal:9» Sukta:61» Mantra:4 | Ashtak:7» Adhyay:1» Varga:18» Mantra:4 | Mandal:9» Anuvak:3» Mantra:4


Reads times

ARYAMUNI

Word-Meaning: - (पवमानस्य) अपने आश्रित जनों को पवित्र करते हुए (पवित्रम् अभ्युदयन्तः) और पवित्र किये हुए मनुष्य को उत्साहित करनेवाले (ते) तुम्हारे (सखित्वम्) मैत्रीभाव के लिये (वयम्) हम लोग (आवृणीमहे) प्रार्थना करते हैं ॥४॥
Connotation: - इस मन्त्र में परमात्मा के सद्गुणों को धारण करके परमात्मा के साथ मैत्री भाव का वर्णन किया गया है ॥४॥
Reads times

ARYAMUNI

Word-Meaning: - (पवमानस्य) स्वाश्रितजनान् पवित्रयन् (पवित्रम्) पूतमनुष्यस्य (अभ्युन्दतः) उत्साहकर्तुः (ते) तव (सखित्वम्) मैत्रीकरणाय (वयम्) वयं (आवृणीमहे) प्रार्थयामः ॥४॥